________________
आगम
(१६)
प्रत
सूत्रांक
[६]
दीप
अनुक्रम
[११४]
“सूर्यप्रज्ञप्ति” – उपांगसूत्र- ५ ( मूलं + वृत्ति:)
------ प्राभृतप्राभृत [-],
मूलं [८६]
प्राभृत [१५], ---- पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित ..आगमसूत्र - [१६] उपांगसूत्र- [५] "सूर्यप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीता वृत्तिः
सूर्यप्रज्ञ• वृत्तिः
( मढ० )
॥२५५॥
Jain Education Intermati
महोरात्रमण्डलयुगगतयः सू८६
वमिति । सम्प्रति चन्द्रादयः प्रत्येकं कति मण्डलानि युगे चरन्तीत्येतन्निरूपणार्थमाह- 'ता जुगे णमित्यादि, ता इति १५ प्राभूते पूर्ववत्, युगेन कति मण्डलानि चरति ?, भगवानाह - 'ता अट्ठेत्यादि, ता इति पूर्ववत्, अष्टौ मण्डलशतानि चतुर- ४ चन्द्रादीना शीत्यधिकानि चरति, चन्द्रः एकेन शतसहस्रेणाष्टानवत्या शतैः प्रविभक्तस्य मण्डलस्याष्ट्रपश्यधिकसप्तदशशतसङ्ख्यान भागान् एकेन मुहूर्त्तेन गच्छति, युगे च मुहूर्त्ताः सर्वसत्या चतुःपञ्चाशत्सहस्राणि नव शतानि ततः सप्तदश शतानि अष्टषष्ट्यधिकानि चतुःपश्चाशता सहस्रैर्नषभिश्च शतैर्गुण्यन्ते जाता नव कोटयः सप्ततिक्षास्त्रिषष्टिः सहस्राणि द्वे शते ९७०६३२०० ततोऽस्य राशेरेकेन शतसहस्रेणाष्टानवत्या च शतैः १०९८०० मण्डलानयनाव भागो बिते, लब्धानि अष्टौ | शतानि चतुरशीत्यधिकानि मण्डलानामिति 'ता जुगेण' मित्यादि सूर्यविषयं प्रश्नसूत्रं सुगमं, भगवानाह - 'ता नवपण्णरसेत्यादि, ता इति पूर्ववत्, नय मण्डलशतानि पञ्चदशाधिकानि चरति, तथाहि यदि द्वाभ्यामहोरात्राभ्यामेकं सूर्य| मण्डलं लभ्यते ततः सकलयुगभाविभिरष्टादशभिरहो। प्रशतैस्त्रिंशदधिकैः कति मण्डलानि लभ्यन्ते १, राशि त्रयस्थापना | २ | १|१८३० । अत्रान्त्येन राशिना मध्यराशेर्गुणनं जातान्यष्टादश शतानि त्रिंशदधिकानि १८३० तेपामाद्येन राशिना द्विकरूपेण भागहरणं लब्धानि नव शतानि पञ्चदशोत्तराणि ९१५ । 'ता जुगेणमित्यादि नक्षत्रविषयं प्रश्नसूत्रं सुगमं, भगवानाह - 'ता अट्ठारसे' त्यादि, अष्टादश द्विभागमण्डलशतानि - अर्द्ध मण्डल शतानि पञ्चत्रिंशानि पञ्चत्रिंशदधिकानि चरति, तथाहि--नक्षत्रमेकेन शतसहस्रेणाष्टानवत्या च शतैः प्रविभक्तस्य मण्डलस्य सत्कान् पञ्चत्रिंशदधिकाष्टादशशतसङ्ख्यान् भागान् एकेन मुहूर्त्तेन गच्छति, युगे च मुहूर्त्ताः सर्वसङ्ख्या चतुःपञ्चाशत्सहस्राणि नव शतानि,
For Use On
~ 520~
॥२५५॥
www.janelbrary o