Book Title: Savruttik Aagam Sootraani 1 Part 21 Sooryapragyapti Mool evam Vrutti
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Vardhaman Jain Agam Mandir Samstha Palitana

View full book text
Previous | Next

Page 503
________________ आगम (१६) प्रत सूत्रांक [८३] दीप अनुक्रम [१११] “सूर्यप्रज्ञप्ति” – उपांगसूत्र- ५ ( मूलं + वृत्ति:) ---- प्राभृतप्राभृत [-], मूलं [८३] प्राभृत [१५], ---- पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र - [१६] उपांगसूत्र- [५] "सूर्यप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीता वृत्तिः Education Internationa यद्यष्टादशभिः शतैः पञ्चत्रिंशदधिकैः सकलयुगभाविभिरर्द्धमण्डलैरष्टादश शतानि त्रिंशदधिकानि रात्रिन्दिवानां लभ्यन्ते ततो द्वाभ्यामर्द्ध मण्डलाभ्यां एकैकेन परिपूर्णेन मण्डलेनेति भावः किं लभामहे ?, राशित्रयस्थापना १८३५ । १८३० |२| अत्रान्त्येन राशिना मध्यराशेर्गुणनं जातानि पत्रिंशच्छतानि पण्यधिकानि ३६६० तत आद्येन राशिना १८३५ भागहरणं लब्धमेकं रात्रिन्दिवं १ शेपाणि तिष्ठन्त्यष्टादश शतानि पञ्चविंशत्यधिकानि १८२५ ततो मुहर्त्तानयनार्थमेतानि त्रिंशता गुण्यन्ते, जातानि चतुःपञ्चाशत्सहस्राणि सप्त शतानि पञ्चाशदधिकानि ५४७५० तेषामष्टादशभिः शतैः पञ्च4. त्रिंशदधिकैर्भागे हृते लब्धा एकोनत्रिंशन्मुहूर्त्ताः २२, ततः शेषच्छेद्यच्छेदकरारयोः पञ्चकेनापवर्त्तना जात उपरितनो राशिः श्रीणि शतानि सप्तोत्तराणि ३०७ छेदूकराशि स्त्रीणि शतानि सप्तपयधिकानि ३६७, तत आगतमेकं रात्रिन्दि| वमेकस्य च रात्रिन्दियस्य एकोनत्रिंशन्मुहूर्त्ता एकस्य च मुहूर्त्तस्य सप्तषष्यधिकत्रिशतभागानां त्रीणि शतानि सप्तोत्तराणि १ । २९ । ३६ । इदानीमे तदनुसारेण मुहूर्त्तगतिपरिमाणं चिन्त्यते, तत्र रात्रिन्दिये त्रिंशन्मुहूर्त्ताः ३० तेषु उपरितना एकोनत्रिंशन्मुहूर्त्ताः प्रक्षिप्यन्ते जाता एकोनषष्टिर्मुहूर्त्तानां ततः सा सवर्णनार्थं त्रिभिः शतैः सप्तषष्ट्यधिकैर्गुण्यते, गुणयित्वा चोपरितनानि त्रीणि शतानि सप्तोत्तराणि प्रक्षिष्यन्ते, जातान्येकविंशतिः सहस्राणि नव शतानि षष्ट्यधिकानि ४२१९६०, ततस्त्रैराशिकं यदि मुहूर्त्तगत सप्तपयधिकत्रिशतभागानामेकविंशत्या सहस्त्रैर्नवभिः शतैः पथ्यधिकैरेकं शतसहस्रमष्टानवतिः शतानि मण्डलभागानां लभ्यते तत एकेन मुहूर्त्तेन किं लभामहे ?, राशित्रयस्थापना । २१९६० । १०९८०० । १। अत्राद्यो राशिर्मुहूर्त्तगतसप्तपश्यधिकत्रिशतभागरूपस्ततोऽन्त्योऽपि राशिस्त्रिभिः शतैः सप्तपथ्यधिकैगुण्यते जातानि For Pale Only ~503~

Loading...

Page Navigation
1 ... 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610