Book Title: Samveg Rangshala
Author(s): Vinayrakshitvijay
Publisher: Shastra Sandesh

View full book text
Previous | Next

Page 8
________________ ॥१ ॥ ॥२॥ ॥४॥ ॥५॥ = = = = = = = सिरिजिणचन्दसूरिविरइआ ॥संवेगरंगसाला॥ रेहइ जेसि पयनह-परंपरा उग्गमन्तरविरुइरा । नमिरसुरमउडसंघट्ट-खुडियवररयणराइ व्व अहव सिवपहपलोयण-मणजणहत्थप्पईवपंति व्व । तिहुयणमहिए ते उसभ-प्पमुहतित्थाहिवे नमह अज्ज वि य कुतित्थियहत्थि-सत्थमच्चत्थमोत्थरइ जस्स । दुग्गनयवग्गनहनिवह-भीसणो तित्थमयनाहो तं नमह महावीरं, अणंतरायं पि परिहरियरायं । सुगयंपि सिवं सोमं पि, चत्तदोसोदयारम्भं जे निव्वाणगया वि हु, नेहदसावज्जिया वि दिप्पंति । ते अप्पुव्वपईवा, जयन्ति सिद्धा जयपसिद्धा अइसयसहस्ससुंदर-मयरंदुद्दामसुयसरोयस्स। जिणमुहसरप्पसूयस्स मूलनालाइयं जेहिं । पालिंत-परूविन्ते, निच्चं पंचप्प-यारमायारं । गुणगणहरे गणहरे, ते गोयमपभिइणो वंदे अणवरयसुत्तदाणा-णंदियमुणिभमरनियरपरियरिए । निच्चं चरणपहाणे, करिणो व्व थुणामि उज्झाए कारुण्णपुण्णहियए-धम्मुज्जयजंतुजणियसाहेज्जे । दुज्जयनिज्जियमयणे, मुणिणो पणमामि नवनिहिणो गुणरायरायहाणि, नमामि सव्वण्णुणो महावाणि । भीमभवागडनिवडंत-जंतुनिरवज्जरज्जु व तं जयइ पवयणं पव-यणं व सारं जमंगिणो दऔं । वसह व्व उप्पहं पत्थि-या वि लग्गति मग्गम्मि चिन्तारघट्टसंजोयणेण, सुहझाणवसहसेणीए । जे भवकूवादाय-ड्ढिऊणमुड्ढे पराणिति आराहणाघडीमा-लियाए आराहगंगिवग्गुदयं । निज्जामगे गुरू ते, मुणिणो य नमामि सविसेसं सुगइगममलपयवी-चउखंधाराहणा इमा जेहिं । संपत्ता ते वंदे, मणिणो गिहिणो य अभिणंदे आराहणाभगवई, जयउ जए जं दढं समारूढा । नावं व भव्वभविणो, तरन्ति रुदं भवसमुदं सा जयइ य सुयदेवी, जीए पसाएण मंदमइणो वि। कइणो भवंति नियइच्छि-यत्थनित्थारणसमत्था सयलजणसलहणिज्जं, पयविं जेसि पयप्पभावेण । पत्तोम्हि विबुहपणए, ते नियगुरुणो पणिवयामि इत्थं समत्थथोयव्व-सत्थविसयाए पत्थुयथुईए । करडिघडाए सुहडो व्व, दलियपच्चूहपडिवक्खो मंदमई वि सयमहं, महन्तगुणगणगुरूण सुगुरूण । चरणपसाएणं भव्व-हियकए कि पि जंपेमि इह हि वियंभंतकयंतसीह-हम्मन्तजन्तुमिगनिवहे। विलसिरदुईतिदिय-सावयउप्पंकलल्लक्के विक्कंतकसायविलास-प्पसंकुले मयणवणदवरउद्दे। दुव्वासणाविसप्पिर-गिरिसरियापूरदुग्गम्मि निबिडदुहविडविकिण्णे, वियडम्मि भवाडवीकडिल्लम्मि। दीहद्धमद्धगेहिं व, संचरंतेहिं सत्तेहिं गंभीरनीरनीरहि-निहित्तमुत्ताहलं व मणुयत्तं । जुगसमिलानाएणं, लभ्रूणं कह वि दुलंभं तत्थ वि कहिंपि सविसेस-दुल्लहं ऊसरे व्व वरसस्सं । मरुभूमीए कप्प-दुमं व सुकुलाइ लभृणं तत्थ वि य भाविभद्दत्तणेण, सेसत्तणेण य भवस्स । अबलत्तणेण दुज्जय-तरदसणमोहणिज्जस्स सुगुरूवएससवणा, सयं पि वा कम्मगंठिभेएणं । तडितडपालंबं पिव, गुरुगिरिसरिहीरमाणेहिं रोरेहि व निहाणं, सुवेज्जमिव विविहवाहिविहुरेहिं । अवडंतो पडिएहिं, समत्थ-हत्थावलंबं व सविसेसपुण्णपयरिस-लब्भं सव्वण्णुधम्ममकलंकं । निज्जियचिंतामणिकप्प-पायवं पाविउं परमं हियमेव गवेसेयव्व-मप्पणो तं च जं न अहिएण । बाहिज्जइ नियमेणं, कहिपि कत्तो वि कइया वि तं च तहाविहमणुवम-मऽच्चंतेगंतियं परं मोक्खे। मोक्खो य कम्मखयओ, कम्मखओ पुण विसुद्धाए आराहणाए आरा-हियाए ता तीए सइ हियत्थीहिं । जइयव्वमुवेयमुवाय-विरहओ होइ नो जेण सा पुण काउमणेहि वि, तदत्थपयडणसमत्थसत्थाणि । मोत्तुं अभिउत्तेहि वि, नाउं तीरइ न जं सम्म तम्हाऽऽराहणसत्थं, सुपसत्थहत्थहेउपरिकिण्णं । गिहिसाहूभयविसयं, वोच्छमहं तुच्छबुद्धी वि आराहणमिच्छंतो य, तिगरणं पढममेव रुंभेज्जा। अनिरुद्ध जेण इमं, किं असुहं तं न जं कुणइ = = ॥८॥ ॥९॥ ॥१०॥ ॥११॥ ॥१२॥ ॥१३॥ ॥१४॥ ॥१५॥ ॥१६॥ ॥ १७॥ ॥ १८॥ ॥१९॥ ॥ २०॥ ॥ २१॥ ॥ २२॥ ॥ २३॥ ॥ २४ ॥ ॥ २५ ॥ ॥ २६॥ ॥ २७॥ ॥ २८॥ ॥ २९ ॥ ॥३०॥ ॥३१॥ ॥३२॥ ॥३३॥ ॥ ३४॥ =

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 378