Book Title: Samprati Nrupati Charitram
Author(s): Chaturvijay
Publisher: Atmanand Jain Pathshala

View full book text
Previous | Next

Page 4
________________ संप्रतिनृप॥ १ ॥ वर्त्तते कालः, कालवद्भैक्ष्यभोजिनाम् । स्वप्नेऽपि दृश्यते यत्र, नाऽनलेशोऽपि तैः कचित् ॥ १२ ॥ साधुसङ्घाटकस्तत्र, भिक्षाहेतोः सुहस्तिनः । प्रविवेश धनाढ्यस्य, धनसार्थपतेर्गृहम् ॥ १३ ॥ अभ्युत्तस्थौ मुनी दृष्ट्वा सहसा रभसाद्धनः । उदञ्चदुच्चरोमाञ्चः, प्राणंसीचातिभक्तितः ॥ १४ ॥ अथाऽऽदिशत् प्रियां सिंह- केसरादिकमद्भुतम् । आनयाऽऽहारसंभारं येनैतौ प्रतिलाभये ॥ १५ ॥ तयाऽपि सर्वमानिन्ये, लब्धकल्पद्रुमादिव । अनिच्छद्भ्यामपि बलात्, तत्ताभ्यां सर्वमप्यदात् ॥ १६ ॥ रङ्कः कश्चित्तदा तत्र, भिक्षार्थं तद्गृहाऽऽगतः । तद्दानग्रहणं दृष्ट्वा, चिन्तयामास विस्मितः ॥ १७ ॥ अहो धन्याः कृतार्थाथ, जगत्यत्रैत एव हि । देवतामिव यानेवं, नमन्त्येवंविधा अपि ॥ १८ ॥ नूनं भिक्षुकताऽप्येषां स्वर्गादप्यधिकायते । यदेवं प्रतिलाभ्यन्ते, खण्डखाद्यैः सुधातिगैः ॥ १९ ॥ दैन्यं प्रकाशयन्तोऽपि, नाका इव मादृशाः । नान्नलेशमपि कापि, लभन्ते तु कुतोऽपि हि || २० || दैन्यातिरेकाद्दत्ते चेत्, कोऽपि किञ्चित् कथञ्चन । तदप्युन्मिश्रमाक्रोशैः, कालकूटकणायितेः ॥ २१ ॥ साधुलब्धी ततः साधू, एतावेवाहमर्थये । दद्यातां यद्यमू किञ्चित्, कारुण्यात् करुणाधनौ ॥ २२ ॥ विमृश्यैवं ययाचेऽसौ, साधू तावप्यवोचताम् । भद्राऽऽवामस्य वाहीका - वेव स्वामी गुरुः पुनः ॥ २३ ॥ सोऽन्वगात् तौ ततोऽन्नार्थी, भक्तितोऽनुव्रजन्निव । दृष्ट्वाश्रयस्थितांचाऽग्रे याचते स्म गुरूनपि || २४ || गुरुराख्यायि साधूभ्या - मावामप्यमुनाऽर्थितौ । श्रुतोपयोगं गुरव - स्ततस्तद्विषयं ददुः || २५ || महान् प्रवचनाधारो, नूनमेष भविष्यति । इति तेन परिज्ञाय, गुरवस्तं बभाषिरे ॥ २६ ॥ व्रतं गृह्णासि चेद्भद्र ! ततो दद्मस्तवेप्सितम् । स उवाच प्रभोऽस्त्वेवं, कः कल्याणं न वाञ्छति ॥ २७ ॥ ततस्तदैव दीक्षित्वा, भोजनायोपवेशितः । भुक्तवानाकटीकण्ठ–माहारांस्तांस्तथाविधान् ||२८|| वातसंभृतभस्त्रेव ततश्चास्फुरितोदरः । क्षणं शेते स्म मध्यान्हे, श्राद्धभुक्त इव द्विजः॥२९॥ अतिस्निग्धेऽतिमात्रे च, तत्राजीर्यत्यथाशने । शूलाऽश्व इवावेल्ल - ज्जातगूढविसूचिकः ॥ ३० ॥ ततो गुरुर्वभाषे तं, किं किञ्चित्स ! १ प्रणतवान । तिचरित्रम् ॥ १ ॥

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28