Book Title: Samprati Nrupati Charitram
Author(s): Chaturvijay
Publisher: Atmanand Jain Pathshala
View full book text
________________
संप्रतिनृप 11 त्रिदण्द स्वर्गकुण्डिका । वर्तते च वशे राजा, होलां वादयतात्र में ॥३॥ तच्चाणिक्योक्तमाकर्ण्य, ते सर्वेऽपि कुटुम्बिनः । गर्वतः स्व
निचरित्र स्वसर्वस्व-मकैकानुष्टुभा भ्यधुः ॥२०॥ सहस्त्रयोजन मार्ग, गच्छतो मत्तदन्तिनः । पदे पदे वित्तलक्षं, होला वादयतादत्र मे ॥२०५॥ तिलाढकस्य मप्तस्य, सुनिष्पति गतस्य च । निले तिले वित्तलक्षं, होलां वादयतात्र मे ॥ २०६ ॥ नद्याः प्रादृपि पूरेण, वहन्त्याः पालिबन्धनम् । एकाहम्रक्षगः कुर्ने, होलां वादयतात्र मे ॥ २० ॥ जात्यानां च किशोराणा-मेकाहप्राप्तजन्मनाम् । छादयाम्यंशकेशधा, होला वादयतात्र मे ॥ १०८ ।। शालिसमूति' गर्दभ्यो, दे रने मम तिष्ठतः । छिनछि नरहे नियं, होठां वादयताऽत्र ने ॥२०९॥ अप्रवासी वश्यभार्यः, सहस्रदविणोऽनृणः । शुक्रवासाः सुगन्धाङ्गो, होला वादयतात्र मे ॥ २१ ॥ एवं विज्ञाय तद्भावं, ते चापिक्येन निर्मदाः ।। आढया धनममार्यन्त, यौचित्येन धीमता ॥ २११ ॥ एकयोजनगामीभ-पमित्याऽर्थलक्षकाः । तथैकातिलजतिल-मितान् शतसहस्रकान् ॥.२.२ ॥ एकाइम्रक्षणाज्यं चै-काहाश्चान्मासि मासि च । कोठागारभृतः शालीं-वाणिक्याय ददुश्च ते ॥ २१३ ॥ एवं संपूर्य कोशौघान्, कोष्ठागाराणि नितः । चाणिक्यः कृतकर्तव्यो, राज्य राजेवास्ति सः ॥ २१४ ॥ हारेणेव विहारेण, स्फुरन्मु कानुङ्गिणा । तत्र साधयन्तः क्षमा-मीयुर्विजयमूरयः ॥ २१५ ॥ क्षीणजङ्काबलास्ते च, हावासं चिकीर्षवः । ज्ञात्वा च भारिदुर्भिक्ष, शैक्षपात्मपदे, व्यधु:
॥ २१६ ॥ विद्याधतिशयास्तस्य, रहस्याख्यभिधीनिव । गच्छं समण पाहेषुः, सुभिक्षभृति नीति ॥ १७ ॥ गुरुस्नेहानुरागेण, कृखा * तदृष्टिवञ्चनम् क्षुल्लक द्वितयं वागा-निर्दृत्य गुरुसनिधौ ।। २१८ ॥ गुरणाऽभिहितौ वत्सौः! युक्तं नैतदनुष्टितम् । पतिप्यत्यत्र दुष्काला,
करालः कालसोदरः ॥२१९।। उचे ताभ्यां न नौ तत्र, प्रतिभाति प्रभून् विना । तदत्रावां सहिप्यावः, सर्व पूज्या तिके स्थितौ ॥२२॥ एवं च सति तत्रागाद्, दुर्भिक्ष द्वादशाब्दकम् । कृतानस्य कृतोत्साई, दानधर्मस्य मान्यत् ॥ २२ ॥ यत्रानमुदरे रत्न-निधा . १ आकाशं । २ श्वेतवनस्पती । ३ करोति । ४ अलंकुवन्न । ५ देशे।
ॐERS

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28