Book Title: Samprati Nrupati Charitram
Author(s): Chaturvijay
Publisher: Atmanand Jain Pathshala

View full book text
Previous | Next

Page 25
________________ महारथः ॥ ४१२ ॥ तत्राऽऽगत्य स्वयं राजा, समं सामन्तपार्थिवैः । तं पूर्णविधिनाऽभ्यर्थ्य, पुष्पाण्यग्रे प्रकीर्य च, ॥ ४१३ ॥ महापभा. वनां कुर्व-स्तमनुव्रज्य संपतिः । तेषां राज्ञां विधि सर्व, दर्शयित्वाऽगमत् गृहान् ॥ ४१४ ॥ ततः स तान्नृपान् स्माह, न नः कार्य धनेन वः । मन्यध्वे स्वामिनं चेन्मां, सद् भवन्तोऽत्र संप्रति ॥ ४१५ ॥ धर्म प्रबर्तयन्त्वेनं, लोकद्वयमुखावहम् । स्वस्वदेशेषु सर्वत्र, प्रीतिरेवं यतो पप १६ ततस्तेऽपि गतास्तत्र, जिनचैत्यान्य कारयन् । कुर्वते तत्र यात्राश्व, रथयात्रोत्सवाद्भुताः ॥ ४१७ ॥ सदैवोपासते साधूनपारिं घोषयन्ति च । राजानुवृत्या तत्रापि, लोकोऽभूर्मतत्परः ॥ ४१८ ॥ ततश्च साधुसाध्वीनां विहर्त साधुचर्यया । प्रत्यन्ता अपि देशास्ते, मध्यदेश इवाभवन् । ४१९ ॥ अन्यदा संपतिर्दध्यौ, साधवो विहरन्ति चेत् । अनार्यप्वपि देशेषु, स्यात्तल्लोकोऽपि धर्मरित ॥ ४२० ॥ अथानार्यानपि नृपा-नादिदेश विशांपतिः । करं यूयं ददवं मे, यथा गृह्णन्ति मद्भटाः ॥ ४२१ ॥ ततोऽनुशिष्य मुभटान् , मेषयन मुनिवेपिणः । तेऽपि तत्र गतारतेषां, साधुचर्यामयादिशन् ॥ ४२२ ॥ अगच्छतामभिगमो-ऽनुयानं गच्छतामय । क्रियते नः प्रणामश्च, भून्यस्तकरजानुकैः ।। ४२३ ।। अनं पानं च शय्या च, वस्त्रपात्रादि वस्तु च । द्विचत्वारिंशता दोष-रुज्झितं नः प्रदीयते ॥ ४२४ ॥ पठ्यन्ते च नमस्कार-मन्त्रशास्तवादयः । अर्हन्तत्रिः प्रपूज्यन्ते, जीवेषु क्रियते कृपा ॥ ४२५ ॥ एवं च संपतिर्भावी, सुप्रसनोऽन्यथा न तु । तेऽपि तत्तद् व्यधुः सबै, ततस्तोषयितुं नूपम् ॥ ४२६ ॥ सुभटा अप्पथागत्य, तद्वृत्तं भृभुजेऽभ्यधुः । गुरुम् विज्ञपयामास, ततः समतिरन्यदा ॥ ४२७ ॥ प्रभो ! नानायदेशे किं, विहरन्ति सुसाधवः । गुरुः स्माह जनस्तत्रा-ज्ञानीमण्याद् व्रतं ततः ॥ ४२८ ॥ राजा पोचे प्रभो ! तहि, तदाचारं परीक्षितम् । न्ययोजयध्वं प्रथम, चरानिब तपोधनान् ॥ ४२९ ।। ततो गुरुर्मुनीन् कांथि- भूपतेरुपराधतः । आदिदेश विहाराय, सेवेन्द्रद्रमिलादिषु ॥ ४३० ॥ तानप्यालोक्य तेऽनार्या, विशिष्टा5. नीव भूभुजः । वसामपानपात्रा-स्तथैव प्रत्यलाभयन् ॥ ४३१॥ तदीयधावकन्येन, रमितास्ते तपोधनाः । आगत्य स्वगुरोः सर्व RSS नाकापसागर

Loading...

Page Navigation
1 ... 23 24 25 26 27 28