Book Title: Samprati Nrupati Charitram
Author(s): Chaturvijay
Publisher: Atmanand Jain Pathshala
View full book text
________________
संपतिनृप
1
तिचरित्रम
G
24NEWS
कथयामामुरूमुदः ॥ ४३२ ॥ एवं सम्पतिराजस्य, पुरचा सद्धर्मशुद्धयो । नित्यं साधुविहारण, संजातास्तेऽपि भद्रकाः ॥ ४३३ ॥ स्मृत्वा माग्जन्मरक्चं, नरेन्द्रोऽन्ये युरात्मनः । पुर्याश्चतुर्व बारेषु, सत्रागारानकारयत् ।। ४३४ ॥ अनात्मपरिभागेन, यथेच्छमनिवारितम् । दीयते भोजनं तत्र, सर्वेषामपि नित्यशः ॥ ४३५॥ तत्रावशिष्टं चानादि, गृहृते. तन्नियोगिनः । उद्धृतग्राहिणो राशा, पृष्टास्तेऽय स्वमूचिरे ॥ ४३६ ॥ नृपस्तानादिशद्देयं, युष्माभिर्यतिनामिदम् । प्रामुकं चैषणीयं च, सर्वमन्नाथसुद्धतम् ॥ ४३७ ॥ भक्त्या परवशः ! क्रीत-दोषं राजा विदन्नपि । इदं चोवाच तान् वृष्य, वित्तं वो दास्यते मया ॥ ४३८ ॥ ततो राजाझया तेऽपि, साधुभ्यो ददुरुद्दतम् । तेऽप्यनौद्देशिकीभूत-मिदानोमित्यगृहत ॥ ४६९ ॥ अयादिशन् कान्दविकान, दौयिकान् मान्धिकांस्तथा । लाज्यदधिपक्कान-फलादिवणिजोऽपि च ॥४४० ॥ गृहृते साधवो यद्य-तत्तद्देयं तदीप्सितम् । मत्तस्तन्मूल्यमादेयं, निःशेष क्रायिकादिना ॥ ४४१ ॥ राजपूज्यान् मुसाधूस्ता-नाकार्याकार्य तेऽप्यथ । इष्टेष्टतमवस्तूनि, ददिरे भक्तिका इव ॥ ४४२॥ जानमपि सदोषं तत्, सर्वमार्यमुहस्त्यपि । सेहे स्नेहन शिष्यस्य, को न मोहेन मोहितः ॥ ४४३ ॥ इतश्च पच्छवाहुल्या-द्विभित्रोपाश्रयस्थितः । गुर्महामिरि सर्व, तज्ज्ञात्वाचे मुहस्तिनम् ॥ ४४४॥ अनेषणीयं राजान्न, संपूर्णदशपूर्व्यपि । अविदभिव गृहासि, किमाचार्य ! विदन्नपि ? ॥ ४४५॥ मुहस्त्युवाच भगव-लोकः पूजितपूजकः । राजपूयान् विदन्नस्मान, यच्छत्येवं तमादृतः॥ ४४६ ॥ ततस्तं मायिनं मत्वा, रोषादायमहागिरिः। बभाषे नो विसंभोगः, परस्परमतः परम् ॥ ४४७ ॥ सहक्कल्पसदृक् छन्दः, सम्भोगः साधुभिः सह । विपरीतस्वरूपत्वात्, त्वमस्माकं पुनर्बहिः ॥ ४४८ ॥ भीतः मुहस्त्यपि ततो, वन्दित्वाऽऽर्यमहागिरिम् । ऊचे विनयनम्राङ्गः, कम्पमानकराअलिः ॥ ४४९ ।। अपराध क्षमस्वैक-पपराधवतः प्रभो !। अपुन करणेनाऽस्तु, मिथ्यादुष्कृतमय मे ॥ ४५० ॥ महागिरिस्ततः स्माह, दोषः कोऽत्र तवायवा । इदं
१ अधिकारिणः
+
बन्छ
॥१२॥

Page Navigation
1 ... 24 25 26 27 28