Book Title: Samprati Nrupati Charitram
Author(s): Chaturvijay
Publisher: Atmanand Jain Pathshala
View full book text
________________
୧
सिरित
संपतिनृप 18/ योगेन, विज्ञाय नृपमभ्ययात् ॥ ३९२ ॥ मुष्ट्रपलक्षयामस्त्वां, शिप्यो नः वाग्भवे भवाम् । ततो हर्षप्रकर्षेण, बन्दिश्वा सोऽवदद् गुरुन्
॥३९३ ॥ भवभ्रमपरिश्रान्त-जन्तुविश्रामपादप !। कारुण्यासूतजीमूत !, श्रतरत्नमहोनिधे ! ॥ ३९४ ॥ तदानीं यदि मे स्वामिनाक
रिष्यत् कृपां भवान् । ततोऽहं श्रुपिपासाऽऽा-ऽगमिष्य कापि दुर्गतौ ॥ ३९५ ॥ भवत्पादप्रसादेन, साम्राज्यमिदमद्भुतम् । माप्त॥ "
स्वामिन् पयेदानीं, यत्कर्तव्यं तदादिश ॥ ३९६ ॥ ततो गुरुभिराचक्षे, जैनधर्मफलं त्वया । साक्षाच स्वयं वत्स, तत्तत्रैवादरं कुरु ॥ ३९७ ॥ ततः सम्यक्त्रमूलं स, श्रारधर्म प्रपंदिवान् । तरीतुं भवपायोधि, मुश्चतपटपोतवत् ॥ ३९८ ॥ अर्हति स्माऽईतामंहीन , पूजयाऽटमकारया । उपास्ते स्म गुरुन् ब्याख्या-रसपानकलालसः ॥ ३९९ ॥ ददौ दानमनिर्विष्णः, सलमार्चयदर्हताम् । मार्तयच्च सर्वत्र, प्रतिबोध्य कृपां नृपः ॥ ४०० ॥ प्रतिग्रापं प्रतिपुरं, चैत्यैरतत्कारितैस्तदा। बभूव भूपिः सर्वाङ्ग-मुक्कामयविभूषणा ।। ४०१॥ अभूवनाईताः सर्वे, तदा मिथ्याशोऽ पि हि । यतो राजानुगो लोकः, स्फातिः पुण्यानुगा यथा ॥ ४०२ ॥ मुसाधुश्रावकेणाऽथ, प्रतिबोधयितुं तदा ॥ अपि प्रत्यन्तभूपाला, स्तेन सर्वेऽपि शब्दिताः ॥४०३।। आयाताश्च स्वयं राज्ञा, धर्ममाख्याय विस्तरात् । तेऽपि प्रग्राह्य सम्यक, श्रमणोपासकाः कृताः ॥ ४०४ ।। तथैव तस्थुषां तेषां, विहत्य समयान्तरे । महागिरिः मुहरतीच, पुनस्तत्रेयतुर्गुरू ॥ ४०५॥ चैत्ये यात्रा तदा चक्र, उज्जयिन्या महाजनैः। अनन्तरं च पारेभे, रथयात्रामहोत्सवः ।। ४०६ ॥ तदा संपतिसाम्राज्ये, जिनधर्मे महीजसि । विनिर्ययो रथः स्थाना-महिम्नाःतिमहीयसा ॥ ४०७ ।। पुप्पितारामवत् पुष्पैः, फलोधैः कल्पवृक्षवत् । महादप्यापण
इच, परिधाननिकाशनः ॥ ४०८ ॥ रणतूर्यायितैर्वाक्य-र्मोई व्यामोहयमिव । गृहे गृहेऽष्टपूजा, गृहानो माङ्गलिवयवत् ॥ ४०९ ॥ 18 सोलासरासकासक्त-वणहल्लीसकः पुरः । परितः स्फारमृङ्गार-र्गीयमानाङ्गनाजनैः ॥४१॥ विलासिनीकरोत्क्षिप्त,-विज्यमानश्च ४ चामरैः । जंभारिकुअर इव मेक्ष्यमाणः स्मितैनरैः ॥ ४११ ॥ इत्यं निरुपपोत्साहः, प्रीताखिलनरामरः । अगादुपनृपावास-द्वार जैनो
୪୫୫*****A »
अनन्तरं च १०७ ॥ पुषित गृह रहे-टपूजावा विलासिनीकरोपिवास-द्वार जैन
ल-वणाष्टीसकः " रणायितैपिदै-मोई प्यापूषितारामयत् पुष्पः, तदा संमतिसाम्राज्य, जिन ४०५॥

Page Navigation
1 ... 22 23 24 25 26 27 28