Book Title: Samprati Nrupati Charitram
Author(s): Chaturvijay
Publisher: Atmanand Jain Pathshala
View full book text
________________
प्रवाच भगवान्, वीरस्वामी स्वयं पुरा ॥ ४५१॥ इहास्माकीनसन्ताने, स्थूलभद्रादतः परम् । पतन्त्रकर्षा साधनां, समाचारी भविप्यति ॥ ४५२ ॥ तस्माच्चानन्तरावावा-मेव तीर्थप्रवर्तकौ । अभूव नदिदं स्वामि-वचः सत्यापितं त्वया ॥ ४.३ ॥ इत्युदित्वा. तमाचार्य, सद्भावक्षमितागसम् । पुनः साम्भोगिकं चक्रे, गुरुरायमहागिरिः ॥ ४५४ ॥ उक्तश्च संप्रतिरपि, महाराज ! न कल्पते । सुसाधूनां राजपिण्डो-ऽनेपणीयो विशेषतः ॥ ४५५ ॥ निषिद्धो भरतस्यापि, राजपिण्डः पुरा किल । श्रीयुगादिजिनेन्द्रेण, स्वयमिन्द्रादिसाशिकम् ।। ४५६ ॥ दानपात्रं च तस्यापि, श्रावकश्राविकाजनः। स्वामिनाख्यायि तद्वत्स, गच्छ त्वमपि तत्पथम् ॥ ४५७॥ अनुशास्ति गरोस्तां स, निहत्तः पदवीमिव । आदाय परमानन्द-मग्नो धर्ममपालयत् ।। ४५८ ॥ आर्यानार्येषु देशेषु, हृदयस्थानके नृणाम् । स्वामाशामिव सम्यक्त्व-मुवापावईयच्च सः ॥ ४५९ ।। श्रीसंपतिः क्षितिपुतिर्जिनराजधम्म, सम्यक्त्वमूलममलं परिपाल्य सम्यक् । भुक्त्वा दिवः श्रियमयानुपमामनयो, मुक्तिं गमिष्यति शुभैकमतिः क्रमेण ॥ ४६० ॥ सम्यकरत्नं तदिदं विशुद्ध-मासाध युष्माभिरपीह भन्या। स्वपुत्रवनिर्मलपित्तरः, पाल्यं सदा नितिमाप्तुकामैः ॥ ४६१ ॥
॥ इति श्री सम्यक्तसंप्रतिनरेशकथा ॥ श्रेयोऽस्तु ॥ पीयूषोदरसोदरैर्जलभरैः पुष्णन्तु वार्दा धरां, नित्यं नीतिपरायणा नृपतयो भूमीमिमां विभ्रताम् । धात्री धान्यक्ती भवत्वनुदिनं लक्ष्मीर्जनानां गृहे, श्रेयः श्रेणिनिकेतनं विजयतां श्री जैनधर्मः सदा ॥१॥ सूर्याचन्द्रमसौ प्रदक्षिणयतो यावत् सुवर्णाचलं, यावज्छ्रीजिनचैत्यमण्डनवती सर्वसहा राजते । । तावत् संप्रतिभूपतेविजयतां सम्यक्त्वपूतात्मनः, सम्यकपतिबोधकारि भविनामेतञ्चरित्रं तितौ ॥२॥
AMERGESERECOR

Page Navigation
1 ... 25 26 27 28