Page #1
--------------------------------------------------------------------------
________________
विभावरीश्वरमरकरसोदरकोर्नयः । ददत्वमन्दमानन्दः विजयानन्दमूरयः ॥१॥
श्रीआत्मानन्दजयग्रन्थमाला मौक्तिकः (२)
॥ श्रीसंप्रतिनृपतिचरित्रम् ॥
-
-
-
-
मंशोमानिनाचार्यन्यायाम्भोनिधिश्रीमद्विजयानन्दसूरीश्वराऽपरनामश्रीमदात्मारामजीमहाराजशिष्यदक्षिणविहारि
श्रीमदमरविजयमुनिपुङ्गवचरणारविन्दचञ्चरीकायमानश्चतुरविजयो मुनिः । श्रीमज्जयविजयमुनिवर्यशिष्यरत्नश्रीमत्प्रतापविजयमुनिसमुपदिष्टदर्भावनीवास्तव्य शा. जेठालालखुशालचन्द्रेण स्वतातश्रयोऽर्थ
बितीवित्तसहायन प्रकाशयित्री श्रीमदात्मानन्दजैनपाठशाला-दर्भावती (डभोई) श्री "जैन एडवोकेट " मुद्रणालये-धीकांटावाडी-राजनगरे ( अमदाबाद ) शा. गोकुलदासपुत्रचमनलालेन मुद्रितम् वीर सं. २४४६. विक्रम सं. १९७६.
आत्म सं. २५.
प्रति ३४५. अगण्यपुण्यकारुण्यधारिणो ब्रह्मचारिणः । जयन्तु विजयानन्दसूरयो गुणभूरयः ।
Page #2
--------------------------------------------------------------------------
________________
॥ निवेदनम् । श्रीसंप्रतिक्षितिपतवरपघवद्धं सम्यक्त्वपोषकमिदं भविनां चरित्रम् । नुवः प्रतापविजयेन मुनीश्वरेण हर्षा दशोधयमहं लघुधीधरोऽपि ॥१॥ आदाविहास्ति नदि मालमस्तदोष प्रान्ते प्रशस्तिरपि नो चरितस्य कर्तः निष्कासितं मतिधनेन कुतोऽपि केना-पीत्थं विकल्पनमिहाकरवं स्वचित्ते ॥२॥ जीण प्रतापविजयो मुनिरिहयुद्धि-दत्ते स्म शोधनविधौ निजपुस्तक मे। मज्ज्ञानभानुरनिशं वृजिनान्धकार-हत् प्रादुरस्तु हृदये विमलं तदस्य ॥ ३ ॥ श्रेष्टिखुशालचन्द्राङ्गजन्मा श्रीमालिवंशजः डभोईपुरवास्तव्यो जेष्ठालालो विशुद्धधीः ॥४॥ म्वमानश्रेयसे व्यसहाय व्यतरन्मुदा एतन्मुद्रापणे तेन शतश साधुवादभार ॥५॥ पत्रोद्भवा याऽष भवेदशुद्धि-हनोपजाता यदि वा ममापि । संशोधयिष्यन्ति पुधा विधाय कृषां मयि स्वछहदो मुदा साम् ॥६॥ रसाब्धिजिनसंख्य(२४४६)ऽन्दे श्रीरादर्भावतीपुरि । निवेदनमलेखोदं मतुरेणालाध,मना ॥ ७ ॥
Page #3
--------------------------------------------------------------------------
________________
॥श्रीमद्विजयानन्दसूरीश्वरक्रमकजेभ्यो नमः ॥
॥ श्रीमत्संप्रतिनपतिचरित्रम् ॥
SARKAR
आसीदिहावसपिण्यां, चतुर्विशो जिनेश्वरः । आत्तलोकातिगैश्चर्यः, श्रीवीरस्त्रिजगत्मभुः॥१॥ स्वामिना च सुपाख्यः, पञ्चमो गणभृवरः। भविष्यत्येष सन्तानी-त्यध्यास्यत निजे पदे ॥२॥ शिष्यस्तस्याभवज्जम्बू-जोम्बूनदसमप्रभः । नादालोभाविवान्यस्य, केवकश्रियमाप्य यः॥३॥ अजायत विनेयस्तत्-प्रभवः प्रभवः प्रभुः । व्रतेऽप्यभून्मनोहारी, नृणां शैली हि दुस्त्यजा ॥ ४ ॥ & अन्तेवासी स तस्यासीद्, भट्टः शय्यंभवः पुनः । आतीर्थस्थायि ययक्रे, दशवैकालिकश्रुतम् ॥५॥ यशोभद्रो यशोभद्रा, मूरिस्तस्मा
दजायत । पुनस्ततोऽपि संभूतः, सम्भूत इति विश्रुतः॥६॥ भद्रवाहुर्भद्रबाहु-मुख्योऽभूद्गणभृत्ततः। नियुक्तयः कृता येन, श्रुतसबम
दीपिकाः॥७॥ युगप्रधानतां मेजे, स्थूलभद्रस्ततः परम् । यस्तृणीकृतकन्दर्पः, पश्चिमः श्रुतकेवली ॥ ८॥ शिष्यो बभूवतुस्तस्य, महागिPरिसुहस्तिनौ । निरस्ताऽधेषतमसौ, सूर्याचन्द्रमसावि ॥९॥ पृथक् पृयग्गणं दया, गुरुणा स्थापितावपि । गाढस्नेहौ सतीर्थ्यवा-दभूतां ६ सहचारिणौ ॥ १० ॥ अन्यदा तो विहारेण, कौशाम्बी जग्मतुः पुरीम् । पुष्कलकाश्रयालाभात् , तस्यतुः पपगाश्रयौ ॥ ११॥ तदा च
१ सुवर्ण २ धर्म यावत् । ३ तमा-पापं, पसे-तमोऽन्धकारः, । ४ विस्तीर्ण।
HIRECISISEASAककककमात्र
Page #4
--------------------------------------------------------------------------
________________
संप्रतिनृप॥ १ ॥
वर्त्तते कालः, कालवद्भैक्ष्यभोजिनाम् । स्वप्नेऽपि दृश्यते यत्र, नाऽनलेशोऽपि तैः कचित् ॥ १२ ॥ साधुसङ्घाटकस्तत्र, भिक्षाहेतोः सुहस्तिनः । प्रविवेश धनाढ्यस्य, धनसार्थपतेर्गृहम् ॥ १३ ॥ अभ्युत्तस्थौ मुनी दृष्ट्वा सहसा रभसाद्धनः । उदञ्चदुच्चरोमाञ्चः, प्राणंसीचातिभक्तितः ॥ १४ ॥ अथाऽऽदिशत् प्रियां सिंह- केसरादिकमद्भुतम् । आनयाऽऽहारसंभारं येनैतौ प्रतिलाभये ॥ १५ ॥ तयाऽपि सर्वमानिन्ये, लब्धकल्पद्रुमादिव । अनिच्छद्भ्यामपि बलात्, तत्ताभ्यां सर्वमप्यदात् ॥ १६ ॥ रङ्कः कश्चित्तदा तत्र, भिक्षार्थं तद्गृहाऽऽगतः । तद्दानग्रहणं दृष्ट्वा, चिन्तयामास विस्मितः ॥ १७ ॥ अहो धन्याः कृतार्थाथ, जगत्यत्रैत एव हि । देवतामिव यानेवं, नमन्त्येवंविधा अपि ॥ १८ ॥ नूनं भिक्षुकताऽप्येषां स्वर्गादप्यधिकायते । यदेवं प्रतिलाभ्यन्ते, खण्डखाद्यैः सुधातिगैः ॥ १९ ॥ दैन्यं प्रकाशयन्तोऽपि, नाका इव मादृशाः । नान्नलेशमपि कापि, लभन्ते तु कुतोऽपि हि || २० || दैन्यातिरेकाद्दत्ते चेत्, कोऽपि किञ्चित् कथञ्चन । तदप्युन्मिश्रमाक्रोशैः, कालकूटकणायितेः ॥ २१ ॥ साधुलब्धी ततः साधू, एतावेवाहमर्थये । दद्यातां यद्यमू किञ्चित्, कारुण्यात् करुणाधनौ ॥ २२ ॥ विमृश्यैवं ययाचेऽसौ, साधू तावप्यवोचताम् । भद्राऽऽवामस्य वाहीका - वेव स्वामी गुरुः पुनः ॥ २३ ॥ सोऽन्वगात् तौ ततोऽन्नार्थी, भक्तितोऽनुव्रजन्निव । दृष्ट्वाश्रयस्थितांचाऽग्रे याचते स्म गुरूनपि || २४ || गुरुराख्यायि साधूभ्या - मावामप्यमुनाऽर्थितौ । श्रुतोपयोगं गुरव - स्ततस्तद्विषयं ददुः || २५ || महान् प्रवचनाधारो, नूनमेष भविष्यति । इति तेन परिज्ञाय, गुरवस्तं बभाषिरे ॥ २६ ॥ व्रतं गृह्णासि चेद्भद्र ! ततो दद्मस्तवेप्सितम् । स उवाच प्रभोऽस्त्वेवं, कः कल्याणं न वाञ्छति ॥ २७ ॥ ततस्तदैव दीक्षित्वा, भोजनायोपवेशितः । भुक्तवानाकटीकण्ठ–माहारांस्तांस्तथाविधान् ||२८|| वातसंभृतभस्त्रेव ततश्चास्फुरितोदरः । क्षणं शेते स्म मध्यान्हे, श्राद्धभुक्त इव द्विजः॥२९॥ अतिस्निग्धेऽतिमात्रे च, तत्राजीर्यत्यथाशने । शूलाऽश्व इवावेल्ल - ज्जातगूढविसूचिकः ॥ ३० ॥ ततो गुरुर्वभाषे तं, किं किञ्चित्स !
१ प्रणतवान ।
तिचरित्रम्
॥ १ ॥
Page #5
--------------------------------------------------------------------------
________________
भोक्ष्यसे? । सोऽवदत् किं प्रभो स्यात् क्षुत्, कल्पद्रोरपि सन्निधौ ॥ ३१ ॥ सांप्रतं किन्लि याचे, स्यातां चैवत्पदौ गतिः । इति जल्पन्न - नल्पार्त्तिः, प्रक्षीणायुर्व्यपद्यत ।। ३२ । सामायिकस्याऽव्यक्तस्य, प्रभावादुदपद्यत । रङ्कः सैष सुतो यस्य, सोऽन्वयस्तस्य कथ्यते ॥ ३३ ॥ इहाऽस्ति प्रथमद्वीपे, भरतक्षेत्रभूषणम् । फुल्लन्निःप्रतिमल्ल श्री - गल्लदेशः सुखैकभूः ॥ ३४ ॥ ग्रामोऽस्ति चणकग्राम-नामकस्तत्र विश्रुतः । बहुधान्यमनोहारी, गोरसाढ्यः सृकाव्यवत् ॥ ३५ ॥ चणीति ब्राह्मणस्तत्र, सञ्च्चरित्रः पवित्रधीः । अर्हन्डर्म्मविशुद्धात्मा, श्रद्धालुः श्रावकौत्तमः ॥ ३६ ॥ प्राप्तोत्कर्षाणि हृद्ग्रामे, विद्यास्थानानि नित्यशः । चतुर्द्दशापि निर्बाधं, यस्यावात्सुः कुटुम्बवत् ॥ ३७ ॥ आगुस्तत्रान्यदाssचार्याः, श्रुतसागरसूरयः । तद्गृहोपरिभूम्यां च नृपास्थान्यामिव स्थिताः ॥ ३८ ॥ तदा च तत्र तत्कान्ता-सूत सूनुं चणेश्वरी । प्ररूढदा प्रागेव, प्राचीवार्क स्फुरत्प्रभम् ॥ ३९ ॥ कृत्वा जन्मोत्सवं तस्य, द्वादशे दिवसे ततः। चक्रे चाणिक्य इत्याख्या -मुत्सवेन महीयसा ॥ ४० ॥ तनवणी तनूजं तं वन्दयित्वा गुरोः क्रमान् । दाढावृत्तान्तमाचख्यौ पृच्छति स्म च तत्फलम् ॥ ४१ ॥ गुरवोऽतीन्द्रियज्ञान-समक्षसमयत्रयाः । आख्यभेष महाराजो, भविष्यति महामतिः ॥ ४२ ॥ अथ सोऽन्तर्गृहं गच्चा, दध्यौ सूनुर्ममापि किम् । कृत्वाऽनर्थावहं राज्यं गमिष्यत्यधमां गतिम् ॥ ४३ ॥ ततः प्रघृष्य तद्दाडा-वणी वालकरश्मिना (?) । गुरोरावेदयामास स्वरूपं तद्यथाकृतम् ॥ ४४ ॥ गुरुः प्रोवाच तं भद्र, किमिदं विदधे त्वया । यद्यथोपार्जितं येन, भोक्तव्यं तेन तत्तथा ॥ ४५ ॥ त्वया यद्यप्यघृष्यन्त, दादाः सूनुस्तथाप्यसौ । बिम्बं किञ्चिद्विधायैव, राज्यं प्राज्यं करिष्यति ॥ ४६ ॥ अथ प्रबर्द्धमानः स चाणिक्यस्त्यक्तशैशवः । विद्याः सर्वास्तदाचार्या शुभ्यं धनमवाददे ॥ ४७ ॥ अथानुरूपां पुत्रस्य, मृगाङ्कस्येव रोहिणीम् । विलोक्य ब्राह्मणीमेकां, चणी तं पर्यणाययत् ॥ ४८ ॥ ततः पितरि कालेन, क्रमात् कवलितेऽपि हि । सुधीर्वितृष्ण एवाऽस्था द्वर्षास्विव सदैव सः ॥ ४९ ॥ अन्यदा दयिता तस्य भ्रातुः परिणयोत्सवे ।
१ दाढायुक्तम
Page #6
--------------------------------------------------------------------------
________________
समतिनृपः। ययौ पित्या तस्या, जाम्योऽन्या अपि चाऽऽगमन् ॥ ५० ॥ तामां महेम्यकान्ताना-पीयुषीणां महाधिया । मातापित्रादयः सर्वे, कुर्वत्य-तिचरित्र ॥२॥
त्यन्तगौरवम् ॥५१॥ काचिदभ्यायन्त्या-बर्तयति चापरा । काऽपि सपयति स्नेहा-बिलेपपति काऽपि च ॥ ५२ ॥ काऽपि संस्कुरुते पादौ, काऽप्यावधात्यलस्कृतीः । वीजयन्ति च ताः काशि-दुपात्तैईस्तशारकैः ॥ ५३॥ उपचारवचोभिव, सदाप्युल्लापयन्त्यपि । किंबहक्तेन राजीवत्, सर्वेऽप्याराधयन्ति ताः ॥५४ ॥ कार्यते कर्म दासीव, चाणिक्यस्य पुनः प्रिया। दरिद्रदयितेत्याप, सत्कृति न कुतोऽपि सा ॥५५॥ विवाहानन्तरं ताथ, दिन्पचीनांशुकादिभिः। सत्कृत्य सपरीवाराः, प्रेष्यन्ते स्म सगौरवम ॥ ५६ ॥ दचा चाणिक्यपल्यै च, वाससी गोणिविभ्रमे । गच्छे-त्सेऽवगैः साई-मित्युक्त्वा प्रेषिता गृहात् ॥ ५७॥ ततः साऽचिन्तयडिग्धिग, दारिद्रपमपमानदम् । यत्र मातापितृभ्योऽपि, भवत्येवं पराभवः ॥ ५८ ॥ पराभवमिवोमंती, ग्भ्यामश्रुमिषात्ततः। भाजगाम पूहं पत्यु-नंवाम्बुदसमानना ॥५९॥ प्रियः पप्रच्छ कि खिने-वागताऽपि पितु-हात् । नोचे किश्चित् पुनदि, पटाऽऽस्यत्तं पराभवम् ॥६०॥ तच्छु त्वा सोऽपि सङ्कान्त-तत्वेदपदचिन्तयत् । अर्थ एव हि गौरव्यो, न कौलिन्यं न वा गुणाः ॥ ६१ ॥ कलावानपि राजाऽपि, न भाति क्षीणवैभवः । करोऽप्यङ्कलीनोऽपि, श्लाघ्यते धनवान् पुनः ॥ ६२ ॥ वित्तादय एव सर्वत्र, प्रतिष्ठां लभने जने । काबनश्रियमाविभ्र-मेरुः क्षितिभृतां धुरि ॥ ६३ ॥ सत्यां भवन्त्यसन्तोऽपि, यान्त्यां सन्तोऽपि यान्ति च । यया सार्द्ध गुणाः सर्वे, सा श्रीरेफैच नन्दत ॥ ६४॥
अर्थचिन्तामणिरिच, चिन्तितार्थप्रसाधकः । तन्मयाऽप्यर्जनीयोऽसौ, तदेकमनसाऽधुना ॥ ६५ ॥ श्रुतश्च पाटलीपुत्रे, नन्दो विप्रसुवर्णदः । | ततस्तं मार्गयामीखि, ध्याचा तत्राभु सोऽगमत् ॥ ६६ ॥ प्राविक्षच्च नृपावास, देवात् केनाप्यवारितः । आक्रम्य राजबद्राज-सिंहासनमुपाविशत् ॥ ६७ ॥ इतः स्नातविलिप्ताङ्गः, सर्वालङ्कारभूषितः । नैमित्तिकभुजालम्बी, तत्रागानन्दभूपतिः ॥६८॥ पुरश्चाणिक्यमालोक्य,
१ भगिन्यः
Page #7
--------------------------------------------------------------------------
________________
नृपमूचे निमित्तवित् । देवायमेवमासीनो, धत्ते त्वद्वंशपर्भुताम् ||६९ || अरोषयद्भिस्तदेव !, साम्ना च विनयेन च । असावुत्थापनीयोऽस्माज्ज्वालितेन किमग्निना ॥ ७० ॥ राजादेशात्ततो दास्या, दत्तं तस्यान्यदासनम् । उक्तचैवमिहास्व त्वं द्विजराजासनं त्यज ॥ ७१ ॥ सोऽथ दध्यौ न युक्तं त-यददत्तासनासनम् । अयुक्ततरमेतच्च यदुत्थानं ततोऽपि हि ॥ ७२ ॥ विमृश्येति स तामूचे ऽत्र मे स्थास्यति कुण्डिका । ततस्ताममुचत्तत्रा न्यत्र न्यास्थत् त्रिदण्डकम् ॥ ७३ ॥ यज्ञोपवीतमन्यत्रे - त्यमुचद्यद्यदासनम् । रुरोध तत्तदन्यान्यै- रासनं स ग्रहात्तवत् ॥ ७४ ॥ धृष्टोऽयमिति राज्ञाऽथ, धृत्वा पद्भ्यामकर्ण्यत । सोऽपि भूमेरथोत्थाय, प्रत्याज्ञासीदिदं यथा ॥ ७५ ॥ कोषभृत्यमहामूलं, पुत्रमित्रादिशाखकम् । नन्दमुत्पाटयिष्येऽहं महाद्रुममिवानिलः ॥ ७६ ॥ शिखां बध्ध्वा च चाणिक्य - स्ततोऽवोचदुषारुणः । संपूर्णायां प्रतिज्ञायां, शिखेयं छोटयिष्यते ॥ ७७ ॥ रोचते त्वत्पितुर्यत्तत् कुर्यास्त्वमिति वादिनः । दत्वाऽर्द्धचन्द्रं तं नन्द-पतयो निरसारयन् ॥ ७८ ॥ स नियैश्च पुराद्दध्यौ, कषायविवशात्मकः । अज्ञानान्धस्तदाऽकार्ष, प्रतिज्ञां महतीं हहा ।। ७९ ॥ तदियं पूरणीयैव, मर्त्तव्यमथवाऽऽहवे' । नोपहासास्पदैः स्थातुं शक्यं जीवद्भिरन्यथा ॥ ८० ॥ तत्कथं स्यादिति ध्यातु-गुरुवाक्यं मनस्यभूत् । भविष्यत्येष चाणक्यो, बिम्वान्तरितराज्यकृत् ॥ ८१ ॥ प्रतीच्यामप्युदेत्यंश्रु - र्विपर्यस्यति भूरपि । मेरोरपि चलेच्चूला, चलत्यार्षं वचस्तु न ।। ८२ ॥ ततो बिम्बपरीक्षार्थं, परिव्राड्वेषमादधत् । मयूरपोषकग्रामं, नान्दं सोऽगात् परिभ्रमन् ॥ ८३ ॥ प्रविवेश च भिक्षार्थ, स महत्तरमन्दिरम् ।
मैस्तज्जनैः पृष्टो, भगवन् ! वेत्सि किञ्चन ॥ ८४ ॥ सोऽवदत् वेद्मि निःशेषं, तमथोचे महत्तरः । तर्हि पूरय मत्पुत्र्या - चन्द्रमःपानदोहदम् ।। ८५ ।। यतः साऽस्ति तदमाप्त्या, प्रस्थितेव यमालये । तदेनं पूरयन्नस्या - स्त्वं जीवातुर्भवाधुना ॥ ८६ ॥ अवतीर्णोऽस्ति गर्भेऽस्या, राज्यार्हः कोपि पूरुषः । ज्ञात्वेति दोहदात्तस्मा - च्चाणिक्यस्तमभाषत ॥ ८७ ॥ दोहदं पूरयाम्यस्या - वेगर्भ मे प्रयच्छत । प्रपन्नं तेन
१ गलहस्तकम् । २ युडे
Page #8
--------------------------------------------------------------------------
________________
संप्रतिनृप
॥ ३ ॥
१ तिचरित्रम
तद्यस्मा - ज्जीवन्ती गर्भभृत् पुनः ॥ ८८ ॥ स ततः साक्षिणः कृखा-कारयत् पटमण्डपम् । कृत्वा तस्योपरि च्छिद्रं, ज्योत्स्नां मूर्ध्नि स्थिते विधौ ॥ ८९ ॥ अधः सुधाधिकद्रव्य-संस्कृतक्षीरपूरितम् । स्थालं निवेश्य रन्ध्रान्तः - प्राप्तेन्दुमतिविम्बभाक् ॥ ९० ॥ चाणिक्यस्तां मृतामूचे, त्वत्कृते पुत्रि ! चन्द्रमाः । आनीतोऽस्ति मया मन्त्र - रत्राऽऽकृष्यैष तत्पिब ||११|| चन्द्रं मत्वा च तं हर्षात्, पपौ साऽथ यथा यथा । तथा तथोपरि च्छिद्रं, प्यधत्तोर्ध्वस्थितः पुमान् ॥ ९२ ॥ गर्भो भाव्येष संपूर्णः, किं न वेति परीक्षितुम । अर्द्धपीते स ऊनेता मियाँल्लोकार्थमस्त्विति ॥ ९३ ॥ तयोक्ते नेति सोऽवादीत्, पिब तर्ह्यन्यमत्र तां । लोकार्थमानयिष्यामीत्येवं श्रद्धामपूरयत् ॥ ९४ ॥ अथोत्पादयितुं द्रव्यं, स धातुविवरेष्वगात् । धातुर्वा दैव तत्प्राज्य-मुत्पाद्य पुनरागमत् ।। ९५ ।। ददर्श तत्र चाणिक्यः सर्वलक्षणधारिणम । क्रीडन्तं दारकं राज-नीत्या संवसथाद्रहिः || ९६ ।। पुरमालिख्य- निःशेषं, सदः सिंहासनासिनम् । प्राज्यैः परिवृतं डिम्भः, सामन्तादिपदे कृतैः ॥९७॥ देशादीनां विलस (भ) नं, कुर्वाणं दर्पमुद्धरं । दृष्ट्वा तुष्टः स चाणिक्य-स्तं परीक्षार्थचिवान् ॥ ९८ ॥ ममापि दीयतां किञ्चिद्देवेत्याकर्ण्य सोऽभ्यधात् । विषैतानि चरन्ति त्वं, गोकुलानि गृहाण भोः ॥ ९९ ॥ सस्मतान्यहं गृह्णन्, मार्थे गोस्वामिकैर्न किम् ? | स ऊचे किं न जानासि, वीरभोज्या वसुन्धरा ॥ १०० ॥ औदार्यशौर्यविज्ञानै-स्तं बालं स विदन्नपि ! कस्यामिति कञ्चिडिम्भ स ऊचिवान् ।। १०१ ।। महत्तरस्य दोहित्र - चन्द्रगुप्तोऽयमाख्यया । गर्भस्थोऽप्येष निःशेपैः परिव्राजकसात्कृतः ॥ १०२ ॥ ततो हर्पेण चाणक्य - चन्द्रगुप्तमभाषत । आगच्छागच्छ भो वत्स !, यस्य त्वमसि सोऽस्म्यहम् || १०३ || करोमि सत्यं राजानं, क्रीडाराज्येन किं तव । इत्युक्वा तमुपादाय, चाणिक्यः स गतोऽन्यतः ॥ १०४ ॥ मेलयित्वा धनैस्तै, चतुरङ्गं महद्वलम् । चन्द्रगुप्तं नृपं चक्रे, स्वयं मंत्री वभूव च ॥ १०५ ॥ सर्वौघेण ततो गत्वा वेष्टयन्नन्द पत्तनम् । कारागार इवाऽरौत्सीत्, तत्र धान्यादिकं विशत् ॥ १०६ ॥ नन्दोऽपि सर्वसामय्या, निःसृत्य नगराद्वहिः । मन्दराद्रिरिवाऽम्भोधि, गाहयामास तद्बलम् ॥ १०७ ॥ नन्दसैन्यवलेनाथ, चन्द्रचाणिक्ययोश्चमूः ।
॥ ३ ॥
Page #9
--------------------------------------------------------------------------
________________
अभ्रावलीव वात्याभिगता सर्वा दिशोदिशम् ।। १०८ ।। ततश्च चन्द्रयाणिक्या वारुह्याश्वं पलायितौ । निवृत्य केपवद्भूयः, महतौं दिशैकया ।। १०९ ।। मा स्पोपलक्षयेत् कोऽपी-त्युज्झित्वा तुरगौ पथि । आरोहतां सरःपालीं, यातौ पादप्रचारतः ॥ ११० ॥ सादिनं चैकमन्वागच्छन्तं दृष्ट्वा चणिप्रसूः । पक्षालयन्तं वासांसि रजक स्माह तीरंगम् ।। १११ ।। अरेरे नश्य नश्य त्वं, भग्नो नन्दमहीपतिः । नन्दाः पते, चन्द्रगुप्तस्य सादिभिः ॥ ११२ ॥ तच्छ्रुत्वा स पलायिष्ट, चाणिक्यस्तत्पदे स्थितः । चन्द्रगुप्तस्तु नीरान्तः, स्थगितः पद्मिनीवने ॥ ११३ ॥ स च सादी तदावादी-चाणिक्यं रजकायितम् । दृष्टौ किं चन्द्रयाणिक्यौ, यान्तावत्रेति सोऽभ्यधात् ॥ ११४ ॥ चाणक्यो न मया दृष्ट- चन्द्रगुप्तस्तु तिष्ठति । निलीनः पद्मिनीपण्डे, तापाक्रान्तमरालवत् ॥ ११५ ॥ दृष्ट्वा सायपि तं स्माह, क्षणं विभ्रहि ये हयम् । तेनौच्यत विभेम्यस्मा - तमावध्यततस्तरौ ॥ ११६ ॥ जले प्रवेष्टुं मुक्तासि-र्यावन्मुञ्चति मोचके । तावत्तस्यैव खङ्गेन चाणिक्यस्वमसाधयत् ।। ११७ ।। पुनर्द्धावपि तस्याश्व - पथारुह्य पलायितौ । गत्वा च कियन्तीं भूमिं तमपि प्रागिवोज्झताम् ।। ११८ ।। गच्छन्नू च चाणिक्य - चन्द्रगुमरे त्वया । किं तदा चिन्तयाञ्चक्रे, यदाऽशिक्षिषि सादिनम् ।। ११९ ॥ चन्द्रगुप्तोऽवदत्तात !, तदैवं चिन्तितं मया । मम साम्राजमार्येण दृष्टमित्थं भविष्यति ॥ १२० ॥ तं निश्चिक्येऽथ चाणिक्यो, न मे व्यभिचरत्यसौ । मदुक्तमस्याsनुयं शिष्यस्य गुरुवाक्यवत् ॥ १२१ ॥ अथ क्षुधार्त्त संस्थाप्य, चन्द्रगुप्तं वनान्तरे । चाणिक्यः प्राविशत् कश्चिद्ग्राममन्नाय तत्कृते ।। १२२ ।। तिलकैष्टीकमानाङ्ग, नाशालग्नमहोदरम् । वैकं विममायान्तं चाणिक्यः पृच्छति स्म तम् ।। १२३ ।। भोजनं लभ्यते कापि, सोऽवदल्लभ्यते भृशम् । एतस्य यजमानस्य, गृहेऽयास्ति महोत्सवः ॥ १२४ ॥ सोऽपूर्वाणां विशेषेण, दत्ते दधिकरम्बकम् । व्रज त्वमपि भुक्काऽहमप्यायातस्ततोऽधुना ॥ १२५ ॥ मा ज्ञासीन्नत्र मां कोऽपि प्रविष्टं नन्दपूरुषः । मां विना चन्द्रगुप्तं च, कोऽपि मा स्म ग्रहीहिः ॥ १२६ ॥ नन्दाश्वत्रारैर्दुर्वा रैः स चेदाजः कथञ्चन । ततः सर्वस्वमोपान्मे, छिन्ना राज्यस्पृहालता ।। १२७ ।। एवं विचिन्त्य रक्षो-व
Page #10
--------------------------------------------------------------------------
________________
+9445
भिःकपः क्षुरिकाकरः । तस्योदरं विदार्याशु, चाणिक्यः पनकोषवत ॥ १२८ ॥ अविनष्ट स्वरूपस्थं, स्थाल्या इव करम्बकम् । तमादाय पुटे संपतिनृप
कृत्वा गत्वा मौर्यमभोजयत् ॥१२९॥ युग्मम् ॥ पुनर्यान्तौ गतौ कापि, सन्निवेशे निशामुखे। चाणिक्यस्तत्र भिक्षार्थों, वृद्धाऽऽभीरीगृहं गतः ॥४ ॥
॥ १३० ॥ अत्राऽन्तरे स्वडिम्भानां, रब्बाऽत्युष्णा तया तदा । स्थाले दत्ताऽस्ति तन्मध्ये, न्यधादेकः शिशुः करम् ॥१३१॥ रुदन दग्धकरः सोऽय, तया साक्रोशमीच्यत । किं चाणिक्यस्य निर्बुद्धे-मिलितोऽसि त्वमप्यरे ॥ १३२ ॥ स्वनामाशङ्कयाऽपृच्छ-चाणिक्यः स्थविरां ततः । मातः क एप चाणिक्य-स्त्वं यदीयोपमामदाः ॥ १३३ ॥ तयोक्तं कोऽपि चाणिक्य-चन्द्रगुप्तनृपान्वितः । प्रागेव पाटलीपुत्र-मुपादातुमढौकत ॥ १३४ ॥ मूर्यो न वेत्ति यद्देशो, गृह्यते प्राक् समन्ततः । गृहीते च ततस्तस्मि-नात्तमेव हि पत्तनम् ॥ १६५ ॥ मत्पुत्रोऽप्येष तत्तुल्यः, पूर्वमेवाक्षिपत् करम् । मध्ये योऽत्युष्णरब्बाया, अनादायैव पार्थतः ॥ १३६॥ बालादपि हितं ग्राह्य-मिति नीति स्मरंस्वतः। स नन्दराज्यसंप्राप्ति-लग्नकं तदचोऽग्रहीत् ॥ १३७॥ सचन्द्रगुप्तवाणिक्यः, संवयं बलमात्मनः । गच्छति स्म ततः शैलं, हिम वत्कूटनामकम् ॥ १३८ । शबराधिपतिं तत्र, चाणिक्यः पर्वताभिधम् । साहायकं ततः काङ्क्षन्, नयति स्म वयस्यताम् ॥ १३९ ॥ तमन्यदोचे चाणिक्यो, नन्दमून्मूल्य तच्छूियम् । आवां विभज्य गृहीवः, सोऽपि तत्सत्यपद्यत ॥१४० ॥ सवौंघेणाथ चाणिक्यः, स्वीकुर्वन्नन्दमेदिनीम् । एक नन्दपुरं स्फीतं, वेष्टयामास सर्वतः ॥ १४१॥ शक्नोति तं न चादातुं, परिवाड्वेषभाक् ततः। चाणिक्यः प्रविवेशान्त:पुरं तद्वास्तु वीक्षितुम् ॥ १४२ ॥ अपश्यत् सुप्रतिष्ठाः स, भ्रमनिंद्रकुमारिकाः। दध्यौ चैतत्प्रभावेणा-ऽभङ्गमेतत्पुरं ध्रुवम् ॥ १४३॥
चणी तद्वेष्टमापृष्टः, स निर्विणैर्जनस्तदा । आख्यदिन्द्रकुमारीणा-मासामुत्पाटने सति ॥१४४॥ मयैतल्लक्षणैर्जातं, प्रत्ययश्चैष कथ्यते । एततदुत्पाटनारम्भे-ऽपीपद्रोधनिवर्तनम् ॥१४५॥ तथारब्धेऽपि तैस्तेन, रोधः किश्चिन्यवय॑त । ततः प्रत्ययितैर्लोक-स्तत्र कूपः कृतस्तदा ॥१४६॥
१ मेलयित्वा, २ देवमूर्तीः
॥४॥
Page #11
--------------------------------------------------------------------------
________________
म
ततस्तन्नगरं तत्र, गृहीत्वा भूरिवैभवम् । सर्वां परिधिमादाय, पाटलीपुत्रमाययौ ॥ १४७ ॥ ततस्तच्चन्द्रगुप्तस्य, पर्वतस्य च सैनिकैः । वेष्टि सर्वतो. दत्त पोताऽऽवेष्टमिवाभवत् ॥ १४८ ॥ दानन्दोऽपि निर्गत्य, निर्गत्य प्रतिवासरम् । महारणं प्रकुर्वाणः, क्षीयते स्म घुटबल:
॥१४९ ॥ धर्मद्वारं ययाचेऽथ, इन्तकारमिव दिजः । चाणिक्यस्तद्ददौ तस्ने, नीतिरपा हि भूभुजाम् ॥ १५०॥ उपालम्भव नन्दस्य, &ा चाणिक्येन प्रदापितः । त्वया न किञ्चिन्मे दत्त-मईचन्द्रं विना तदा ॥ १५ ॥ दत्तं मधुना ते तु, जीवितं नन्द ! नन्द तत् । रथे।
केन यद्याति, तदादाय च निस्सर ॥ १५२ ॥ नन्दो विषादमापनः, प्रतीगबलविक्रमः । दध्यौ घिधिक श्रियं पापा, चाला चपलामिव ॥ १५ ॥ अथ नन्दः कलत्र दे, पुत्री.कां च बल्लभाम् । तथा साराणि साराणि, रथे रत्नान्यतिष्टिपत् ॥ १५ ॥ विषकन्यां पुनः पात्र-भूतामेकां गृहेऽमुचत । चन्द्रगुप्तो विवाह्यतां, म्रियतामिति चिन्तया ॥ १५५ ॥ सुवर्णरत्नमाणिक्य-वस्तु कुप्यादिकं पुनः । द्विपां| किमपि भृन्मेति, लात्वा सर्व चचाल सः ॥ १५६॥ चन्द्रगुप्तं विशनः च, निबन्दमियात्मजा । दृष्ट्वोद्गत मुर्गमित्र, विकासाब्जिनी व.सा ॥ १५७॥ ततस्तामूचिवानन्दः, पाप ! पक्ष्यसि वैरिणम् । मग राज्यहरे रक्ता-तथाहि भज बल्लभग ॥ १५८ ॥ ततश्चन्द्ररथारोहे, तस्यास्त्यक्त्वा रथं पितुः । मन्दलक्षया इव भारा-समाधकारका नव ॥ ५९॥ मन्वानो शकु चन्द्र-गुप्तरता विनिवारयन् । चाणिक्येनीच्यतासौ ते, शकुनस्तनिषेध मा ॥ १६० ॥ भग्नारकं भवद्राज्य मितो भावि नवाऽन्वयम् । ततस्तां स्थपारोप्य, चन्द्रगुप्तोऽविशत पुस्म ॥१६१ ।। नन्द ! पूर्णा प्रतिज्ञा मे, पश्येय छोटयते शिखा । इत्युक्त्वा पश्यतरतस्य, चाणिक्योऽन्छोटयच्छिखाम् ॥ १६२ ॥ गच्छति स्म बहिर्नन्द-स्ते तु नन्दगृ गताः। द्या कन्यां च तां चन्द्र-पर्वतावन्वरज्यताम् ।। १६३ ॥ चाणिक्यो विषकन्यां तां, ज्ञात्वा चिरस्ततोऽवदत् । चन्द्रगुप्त ! तईका भूव, पर्वतस्यास्त्वसौ पुनः ॥ १६४ ।। युवाभ्यां नन्दसाम्राज्यं, ग्राह्य सर्व विभज्य यत् । पारेभे पर्वतो
RASA4-%
POSIS
१ कथितम् ।
Page #12
--------------------------------------------------------------------------
________________
AN
%-61-00-59-
दाह-स्तदेवाथ तया सह ॥ १६५ ॥ नत्र मङ्गलतूर्याणि, प्रणदान्त स्म विस्वरम । ज्वलना वादकांतश्च, संहारशरखयाऽज्वलत् ॥ १६६ ॥ ४ पसंतिनृप
तिचरित्रमा 5 लाजामलिश्च दैवज्ञो, जुहोति स्म स्खलन् स्खलन् । सुशोधितेऽपि लग्नेऽभू-भौमो नीचस्तनौ तदा ॥ १६७ ॥ लग्ने प लग्नषेलायां, ॥५॥
सर्पवत्कन्यकाफरे । मूर्च्छितः शबराधीशो, विषाऽऽवेगेन तत्क्षणात् ॥१६८॥ भ्रात! ति? श्चन्द्रगुप्त !, तात ! चाणिक्य धीसख ! | म्रियते
म्रियते रक्ष, रक्षेत्याC जजल्प च ॥ १६९ ॥ चन्द्रगुप्तः प्रतीकारं, यावदारभतेऽस्य तु । तावद् भ्रकृटिमावध्य, चाणिक्यस्तं न्यवारयत् H॥ १७० ॥ ऊचे चाद्यापि मुग्धोऽसि, नीति वेत्सि न भूपतेः । अर्द्धराज्यहरं मित्रं, यो न हन्यात् स हन्यते ॥ १७१ ॥ कालपमसतः
सोऽपि, चक्रे व्यावर्त्तनादिभिः । अत्राणस्तुटितप्राण-स्तत: पर्वतको मृतः ।। १७२ ॥ ततो राज्यदयेऽप्यासी-चन्द्रगुप्तः क्षितीश्वरः । | चाणिक्यश्च महामन्त्री, राज्यनाटकमूत्रभृत् ॥ १७३ ॥ तदागमवरज्ञत्त्वात् , तत्र नन्दस्य पूरुषाः । सर्वे ते कुर्वते चौर्य, दुर्द्धराः सिद्धविय. प्रवत् ।। १७४ ॥ तद्रक्षार्थ तलारक्ष-मीक्षमाणस्ततः पुरे । वेपान्तरेण चाणिक्यः, सर्वत्रापि परिभ्रमन् ॥ १७५॥ कुनिंदं नलदामाख्यं, वयंत
काप्यवेक्षत । रममाणः सुतस्तस्य, दष्टो मकोटकैस्तदा ॥ १७६ ॥ रटनागत्य तस्याख्यत्, भक्षितो यमबन्धुना। वनिता तद्विलं सद्य
स्ते सर्वे भस्मसात्कृताः ॥१७७ ॥ चाणिक्योऽपि हि योग्यो-ऽयमिति मत्वा गृहं गतः । तमाहृय तलारक्ष, चक्रे निस्त्रिंशशेखरम् ॥१७८॥ | तेनोक्तास्तस्कराः ! सैन्यं, कुरुत स्वेच्छयाऽधुना । जाते मयि तलारक्षे, समस्तं राज्यमात्मनः ॥ १७९ ॥ (?) इति विश्वास्य ते सर्वे, निम
व्य सकुटुम्बकाः । द्वारं पिधाय भुभानाः, कृताः प्रज्वाल्य भस्मसात् ॥ १८० ॥ ततः सोस्थ्यं पुरे तत्र, तथा जले यथा कचित । चौरे सहैव दग्धत्वा-चौर्यनाम्नोऽपि न थुतिः ।। १८१ ।। अथैकत्र पुरा ग्रामे, लब्धो भिक्षालवोऽपि न । चाणिक्येन ततस्तत्र, क्षुद्रादेशो व्य| मुज्यत ॥ १८२ ॥ यथा चूनाश्च वंशाच, ग्रामे तिष्ठन्ति बस्ततः । छित्त्वा चूतवनं वंश-वनस्य क्रियतां तिः ॥ १८३॥ दध्युमेयका
१ तंतुवायमः।
न
Page #13
--------------------------------------------------------------------------
________________
161%
स्तेऽथ, न चूतैर्वेशरक्षणम् । घटते किन्तु वंशौध-भूतानां परिरक्षणम् ॥ १८४ ॥ परमार्थमजानानैः स्वयुध्येति विमृश्य तैः । छित्वा वंशास्तत- 12 श्रुत-वनस्य वृतिरादधे ।। १८५ ।। तमादेशविपर्यासं, मिषीकृत्य चणीप्रमः । मदान्ध इव कुम्भीन्द्रः, कृत्याकृत्यमचिन्तयन् ॥ १०६ ॥ सबालवृद्धं संग्राम, बध्वा द्वाराणि सर्वतः । द्वीपायनो द्वारवती-मित्र प्राज्वालयत् क्रुधा ॥ १८० ॥ युग्मम || अधानिनाय तां भार्यांमृचे च दयिते ! मया । त्वत्कृते विहितः सर्वः साम्राज्यार्थमुपक्रमः ॥ १-८ ॥ अपमानविषासिता - मैश्वर्य सुधयाऽधुना । तन्निव महाभागे ! शचीवानुभवेः सुखम् ॥ १८९ ॥ चाणिक्यचरितं चैत-दाकर्ण्य श्वशुरोऽपि हि । भीतो भीतः समागत्य, वाणिक्यमिदमुचिवान् ॥ १९० ॥ जामातः ! प्राग् यदस्माभिः पुत्रोद्वाहे भवत्मिया । दयिता निर्धनस्येति, स्वपुत्र्यपि न सत्कृता ।।१९२।। स तत्रैव तिरस्कार
distमा क्षम्यतामेकदाऽस्माकमपराधः प्रसद्य भोः ॥। १९२ ॥ चाणिक्योऽप्यभवत्तस्य, सुप्रसन्नमनास्ततः । जायन्ते हि यांसः प्रणिपातः ॥ १९३ ॥ श्वशुरस्यापरेषां च स्वजनानां ततोमुदा । स ददौ ग्रामदेशादी- नौचित्यादौचितींचणः ॥ १९४ ॥ अन्यदाssलोकयन कोश, शून्यं दुर्गतवेश्मवत् । दध्यौ च न भवेद्राज्यं, कोशहीनं विनंक्ष्यति ॥ १९५ ॥ अथ कोषकृतेऽकार्षी-चाणिक्यः कूटप|शकान् । रत्नस्थालं पुरस्कृत्य स्वनरं रन्तुमासयत् ।। १९३ ।। सोऽवदयेन जीयेऽडं, रत्नस्थालस्य स प्रभुः । दद्यादेकं स दीनारं, यः पुनर्जीयते मया ॥ १९७ ॥ रमन्ते बहवस्तेन, सार्द्धं लोभेन किं पुनः। जीयते न स केनापि, स्ववशंवदपाशकः ।। १९८ ।। चाणिक्येनाथ विज्ञाय, कोशपूर्तिश्विरादितः । उपायान्तरमा सूत्रि, शीघ्रं कोशमदं ततः ।। १९९ ॥ पाययामि यथा मयं सर्वानपि कुटुम्बिनः । गृहसारं निजं येन, सर्वमावेदयन्ति ते ॥ २०० ॥ यतः क्रुद्धस्य रक्तस्य, व्यसनाऽऽपतितस्य च । मचस्य म्रियमाणस्य, सद्भावः प्रकटो भवेत् ॥ २०१ ॥ इति निश्चित्य चाणिक्यः समाहूय कुटुम्बिनः । मयेन मदयित्वा तान्, सद्भावं ज्ञातुमूचिवान् ॥ २०२ ॥ द्वे बस्ने धातुरक्ते मे,
१ गुरवः ।
Page #14
--------------------------------------------------------------------------
________________
संप्रतिनृप 11 त्रिदण्द स्वर्गकुण्डिका । वर्तते च वशे राजा, होलां वादयतात्र में ॥३॥ तच्चाणिक्योक्तमाकर्ण्य, ते सर्वेऽपि कुटुम्बिनः । गर्वतः स्व
निचरित्र स्वसर्वस्व-मकैकानुष्टुभा भ्यधुः ॥२०॥ सहस्त्रयोजन मार्ग, गच्छतो मत्तदन्तिनः । पदे पदे वित्तलक्षं, होला वादयतादत्र मे ॥२०५॥ तिलाढकस्य मप्तस्य, सुनिष्पति गतस्य च । निले तिले वित्तलक्षं, होलां वादयतात्र मे ॥ २०६ ॥ नद्याः प्रादृपि पूरेण, वहन्त्याः पालिबन्धनम् । एकाहम्रक्षगः कुर्ने, होलां वादयतात्र मे ॥ २० ॥ जात्यानां च किशोराणा-मेकाहप्राप्तजन्मनाम् । छादयाम्यंशकेशधा, होला वादयतात्र मे ॥ १०८ ।। शालिसमूति' गर्दभ्यो, दे रने मम तिष्ठतः । छिनछि नरहे नियं, होठां वादयताऽत्र ने ॥२०९॥ अप्रवासी वश्यभार्यः, सहस्रदविणोऽनृणः । शुक्रवासाः सुगन्धाङ्गो, होला वादयतात्र मे ॥ २१ ॥ एवं विज्ञाय तद्भावं, ते चापिक्येन निर्मदाः ।। आढया धनममार्यन्त, यौचित्येन धीमता ॥ २११ ॥ एकयोजनगामीभ-पमित्याऽर्थलक्षकाः । तथैकातिलजतिल-मितान् शतसहस्रकान् ॥.२.२ ॥ एकाइम्रक्षणाज्यं चै-काहाश्चान्मासि मासि च । कोठागारभृतः शालीं-वाणिक्याय ददुश्च ते ॥ २१३ ॥ एवं संपूर्य कोशौघान्, कोष्ठागाराणि नितः । चाणिक्यः कृतकर्तव्यो, राज्य राजेवास्ति सः ॥ २१४ ॥ हारेणेव विहारेण, स्फुरन्मु कानुङ्गिणा । तत्र साधयन्तः क्षमा-मीयुर्विजयमूरयः ॥ २१५ ॥ क्षीणजङ्काबलास्ते च, हावासं चिकीर्षवः । ज्ञात्वा च भारिदुर्भिक्ष, शैक्षपात्मपदे, व्यधु:
॥ २१६ ॥ विद्याधतिशयास्तस्य, रहस्याख्यभिधीनिव । गच्छं समण पाहेषुः, सुभिक्षभृति नीति ॥ १७ ॥ गुरुस्नेहानुरागेण, कृखा * तदृष्टिवञ्चनम् क्षुल्लक द्वितयं वागा-निर्दृत्य गुरुसनिधौ ।। २१८ ॥ गुरणाऽभिहितौ वत्सौः! युक्तं नैतदनुष्टितम् । पतिप्यत्यत्र दुष्काला,
करालः कालसोदरः ॥२१९।। उचे ताभ्यां न नौ तत्र, प्रतिभाति प्रभून् विना । तदत्रावां सहिप्यावः, सर्व पूज्या तिके स्थितौ ॥२२॥ एवं च सति तत्रागाद्, दुर्भिक्ष द्वादशाब्दकम् । कृतानस्य कृतोत्साई, दानधर्मस्य मान्यत् ॥ २२ ॥ यत्रानमुदरे रत्न-निधा . १ आकाशं । २ श्वेतवनस्पती । ३ करोति । ४ अलंकुवन्न । ५ देशे।
ॐERS
Page #15
--------------------------------------------------------------------------
________________
४ यत्राऽसमुदरे रत्न-निधाय विनिधीयते । सर्वैः परस्परं लोक-नित्यं कस्याप्यपश्यतः ॥२२२॥ तदा दुर्भिक्षराजेन, वाउछतकातपप्रताम् ।
रकराजा न्ययोज्यन्त, निजमाण्डलिका इव ।।२२।। उत्तिष्ठन्त्युपविष्टाच, न भिक्षाका गृहे गृहे ॥ दुःकालक्षितिपालस्य, भट्टपुत्रा इबोत्कटा: ॥२२४॥ एवं विधे च काले य-लभन्ते गुरवः कचित् । भव्य भक्ष्यं तयोस्तत्त-द्यच्छन्ति प्रतिवन्धतः ॥ २२५ ॥ शुल्लकाम्यां ततोऽचिन्ति विभात्येतत्र सुन्दरम । यतो गुरुषु सीदत्सु, का गतिनौ भविष्यति ॥ २२६ ॥ कुलं येन सनाथ स, पुमान् यत्नेन रक्ष्यते । तारकाः स्युः किमाधारा-स्तुम्ने नाशमुपेयुषि ॥ २२७ ॥ चलद्दन्ते गतमदे, जराजर्जरितेऽपि च । सनाथं सर्वथा नूनं, यूर्य यूयपतौ सति ॥ २२८ ॥ तत्पूज्यैनन्यसूरीणां, दीयमानस्तदा निधि । धृतोऽस्त्यानयोगो यः, कुर्वस्तमिह संपति ।। २२९ ॥ इत्यालोग्य कृतस्ताभ्या, योगः सिरय तेन च । भूत्वाऽश्यौ गतौ चन्द्र-गप्तेन सह जेमितुम् ॥ २३०॥ तमालोक्य च मुत्रानं, पार्श्वयोरुपविश्य च । भुक्त्वा यातौ तयैवाय, सुझाते ते दिने दिने ॥२३१॥ राजाऽन्यदिनमानेन, मुंक्त भुक्तोड़ते सति । अजीर्णभयतो वैः, सपधुत्याप्यते स्म सः ॥२३॥
एवं चैकस्य भोज्या, भुज्यमानैर्जनैखिभिः । अतृप्यन् कृशतां याति, राजा वक्ति हिया न च ॥ २३३॥ कृष्णपक्षेन्दुवश्चन्द्र-गुप्तं कायजुषं लवतः । पप्रच्छ चणिसूर्वत्स!, दुकालः किं तवाऽपि हि ॥२३४॥ स ऊचे नाऽऽय! तप्यामि, चाणिक्योऽचिन्तयत्ततः। अव्यक्तः कोऽपि
सिद्धोऽस्या-ऽऽहारं हरति निश्चितम् ॥ २३५ ॥ द्वितीयेऽन्येष्टिकथूर्णः, कीर्णो भोजनमण्डपे । बयोलिकयोस्तत्र, पदपतिस्ततोऽभवत् ॥२३६ ॥ निश्चिकाय तया मन्त्री, नून, सिद्धाञ्जनाविमौ । बार बम्वा ततस्तत्र, सद्यो धुममकारयत् ॥ २३७॥ धूमेन गलतोरक्ष्णोरश्रुभिः क्षालितेऽजने । दृष्टौ नृपस्य पार्थस्यौ, भुनानौं क्षुल्लकावुभौ ॥ २३८ ॥ आभ्यां विटालितोऽस्मीति, राजाऽभूद् दुर्मना मना । मा भूछासनहीलेति, तमेनं स्माइ धीसखः ॥२३९॥ कालुष्यं वत्स! किं धत्से, शुद्धिरचैव तेऽभवत् । यहालयतिभिः साई, भुक्तोऽस्येकत्र
१ पोश
ॐॐॐॐवकर
Page #16
--------------------------------------------------------------------------
________________
दि भाजने ॥ २४० ॥ कः साधुभिः समं भोक्तु-मेकत्र लभते गृही । ततस्त्वमेव पुण्यात्मा, सुलब्धं जीवितं च ते ॥२४१॥ न द्रष्टुमपि लभ्यन्ते, संपतिनृप
तिचरित्रम्.
. ।। ७
भुनाना ये महर्षयः । तैः समं भोजनादव, श्लाघनीयोऽसि कस्य न २४१॥ एते हि त्रिजगद्वन्द्याः, कुमारब्रह्मचारिणः । एतत्पादरजोड॥
.पीह, पावनेभ्योऽपि पावनम् ॥२४३ चन्द्रगुप्तं प्रबोध्यैवं, क्षुल्लकौ तौ विसृज्य च। चाणिक्योऽप्यनु तत्रागा-दुपालम्भ ददौ गुरोः ॥२४४॥ २
प्रभो ! भवदिनेयाव-प्येवं यत्कुरुतस्त्रतः । अन्यत्र कुत्र चारित्रं, पवित्रं पाफ्यतेऽधुना ॥ २४५॥ गुरुणा भणितः सोऽय, चाणिक्य ! F] श्रावको भवान् । मोदिष्यते त्वया स्वस्थः, स श्रावकचणेश्वणी ॥ २४६ ॥ प्राप्तोत्कर्षेऽपि दुःकाले, प्राप्तोत्कर्षे च वैभवे । तवैदक्षान्महा
दानाद्, भवाम्भोधिन दुस्तरः ॥ २४७ ।। अत एवाखिलो गच्छः, प्रेषि देशान्तरं मया । त्वा श्रावकमिह, मत्वा कल्पद्रुमायितम् ॥ | ॥ २४८ ॥ शुल्लकबयमप्येत-घदेवं वर्तते पम । श्रावकस्य प्रसिद्धिस्ते, भविष्यति महीयसी ॥ २४९ ॥ शिष्यावपि गुरुः स्माह, युवाभ्यां दकिमहो कृतम् । त्याज्यो हि साधुभिर्नात्मा, महत्यपि परीषहे ॥२५० ॥ करिणः करिसङ्घद्दे, निष्कस्य कपपट्टके । व्यसने सात्विकानां च,
C. ROSHANTICTIONARISTIANE सारत्वं ज्ञायते स्खल ॥२५१॥ क्षमयामासतुः शिष्यो, ततः स्वागः प्रणम्य तौ । करिष्यावः पुनर्नवं, प्रभो ! मिथ्याऽस्तु दुष्कृतम् ॥२५२॥
चाणिक्योऽप्येतदाकर्ण्य, लजितो गुरुचिवान् । प्रभोऽनुशास्तिनावाऽहं, भवाम्भोधेस्त्वयोद्धृतः ॥२५३॥ इतः प्रभृति मद्गद्दे, विशुद्धैर18 शनादिभिः । अनुग्रहः सदा कार्यो, निस्तार्योऽहं प्रमद्वरः ॥ २५४ ॥ इयन्त्यहानि भक्तायै-रुपष्टम्भः कृतो न यत् । तन्मे प्रसंघ ला. शिष्याणोः, क्षमणीयं क्षमाधनः ।। २५५ ॥ इत्युक्त्वा गुरुमानम्य, चाणिक्यो जग्मिवान् गृहम् । क्षुलकावपि तद्नेहे-नायं जगृहतु:
सुखम् ॥ २५६ ॥ ज्ञात्वाऽन्येयुश्चन्द्रगुप्नं, मिथ्यादृष्टिप्रतारितम् । स्वपितेव प्रियाकर्नु-मन्वशात्तं चणीप्रमः ॥ २५७ ।। अमी पाखण्डिनो वत्स ! जीविकाथ धृतव्रताः । दुःशीला मिःकृपाः पापा, नामाऽप्येषां न गृह्यते ॥ २५८ ॥ छायाऽप्येषां परित्याज्या, विभीतकतरोरिव ।
१ धुर्यः । २ शिक्षानौकया।
SAHARSHAN
KAN
AM.७॥
Page #17
--------------------------------------------------------------------------
________________
१४ एतत्पूजादिवार्ता त, श्रुत्योस्तप्तत्रपूयते ॥ २५९ ॥ कषायविषयाराति-राजधानीष्वधर्मिषु । भस्मनीव हुतं वत्स, दानमेतेषु जायते ॥
॥२६०॥ एते स्वं च स्वभक्तं च, मूर्खनिर्यामका इव । पातयन्ति भवाम्भोधौ, तदेतांस्त्यज पापवत् ।।२६१॥ तच्छुत्वा स्माह मौर्योऽपि, च्वद्गी, मस्तकोपरि । परमीक्रिदैषां व-स्ततोऽध्यक्षाऽथवा श्रुता ।। २६२ ॥ चाणिक्यः स्मीह दुर्वृत्त-मेषां मे सर्वदा म्फुटम् । त्वामपि ज्ञापयिष्यामि, प्रत्यक्षीकृत्य तत्तथा ॥ २६३ ॥ आजूहवदथाऽन्येद्यु-मन्त्री पाखण्डिनोऽखिलान । आत्मीयात्मीयधर्मस्य, कथनाय नृपाग्रतः ॥ २६४ ॥ विजनेऽन्तःपुरासन्ने, स्थानेऽध्यासयति स्म तान् । तत्र चाऽक्षेपयल्लोष्ट-चूर्ण माक् सुसमं सुधीः ॥२६५॥ यावद्राजाग तेच, सर्वेऽप्यविजितेन्द्रियाः। उत्थाय जालिकद्वारे-रेक्षन्त नृपवल्लभाः ॥२६६॥ दृष्ट्वा च नृपमायान्तं, धृत्वा मुद्रामुपाविशन् । स्वं स्वं धर्ममयाख्याय, राज्ञो जग्मुर्यथागतम् ॥ २६७ ॥ चाणिक्योऽय नरेन्द्रस्य, लोष्टचूर्णोपरि प्रधीः । तत्पादप्रतिबिम्बानि, तत्र तत्र प्रदर्शयन् ॥ २६८ ॥ उवाच पश्य स्त्रीलोला, एते यावश्वदागमम् । अन्त पुरं तवैक्षन्त, स्थित्वा स्थित्वोपजालिकम् ॥ २६९ ॥ चन्द्रगुप्तोऽपि तदृष्ट्वा, तेषां दी। शील्यवेष्टितम् । विरक्तिमगमत् सद्यः, सत्यलीकाङ्गनास्विव ॥ २७० ॥ लोष्टचूर्ण समीकृत्य, तत्तत्रैव सिताम्बरान् । अध्यासय ५ द्वितीयेऽन्हि, तथैवाऽऽहूय धीसखः ॥ २७१ ॥ ध्यानमौनपरास्तेऽपि, मुनीन्द्राः स्वीयमुद्रया । जितेन्द्रियतया तस्थुः, स्थानस्था एव विम्बवत् ।। २७२ ॥ आगतस्य च भूभर्नु-धर्ममाख्याय तेऽप्यगुः। ईर्यासमितिसंलीनाः, साम्यवासितचेतसः ।। २७३ ॥ चाणिक्योऽयाऽ. है
ब्रवीचन्द्र-गुप्तं पश्य महीपते !। पदान्येषां मुनीन्द्राणां, दृश्यन्ते नात्र कुत्रचित् ॥२७॥ नामी पेक्षन्त ते स्त्रैण-मत्रागत्य जितेन्द्रियाः । 2 णे हि तणधीरेषां, सिडिश्रीसङ्गमार्थिनाम् ।। २७५ ।। सुसाधुषु दृदा भक्ति-चन्द्रगुप्तस्ततः परम् । ष्टशुद्धसमाचारः, संजज्ञे परमाईतः४ ४॥ २७६ ॥ चाणिक्योऽन्येयुरादध्यौ, कश्चित्तौ क्षुल्लकाविच । यघष्यो विषं राख्ने, दद्यात् तत् स्यान शोभनम् ॥ २७७ ॥ विपश्येति स
Page #18
--------------------------------------------------------------------------
________________
18 राजानं, विषमिभितमोदनम् । सहमानं सहमान, भोजयामास नित्यशः ॥ २७८ ॥ राजाऽस्ति महादेवी, धारिणी गर्भधारिणी। तस्याः | संप्रतिनृप
| समं नृपेणेक-स्थालेऽभूत् मुक्तिदोहदः ॥२७९॥ साऽथाऽभूत्तदसंपत्तौ, चन्द्रलेखेव दुर्बला। विलोक्य तादृशीं तां च, पृच्छति स्य महीपतिः । ॥८॥
॥२८०॥ किं ते न पूर्यते किश्चित् , किंवाऽऽज्ञां कोऽप्यखण्डयत् । किं केनाऽप्यभिभूता वा, यदेवं देवि ! दुर्बला ॥२८१॥ साऽवादीन्नैककोऽप्येषां हेतुः कोऽप्यस्ति किं पुनः। त्वया सहकस्थाले मे, भोक्तुं देवाऽस्ति दोहदः ॥२८२॥ राशोचे देवि! विश्वस्ता, भव श्वः पूरयिष्यते । त सहभोक्तुं बितीयेऽन्हि, तामथाजूहवन्नृपः॥२८३।। चाणिक्य: स्माहमा दास्त्वं, वत्स राश्ये स्वभौजनम् । यतस्तवाऽयमाहारः, सर्वोऽस्ति
विषमावितः ॥ २८४ ॥ ततो दिने दिनेऽप्यस्यां, मार्गयन्त्यां नृपोऽन्यदा। अनागच्छति चाणिक्ये, ददौ कवळमेककम् ॥ २८५ ॥ तं यावदति सा देवी, चाणिक्यस्तावदागतः । दृष्ट्वा च स्वादयन्ती ता-माः किं चक्रे स्ववैरिणी ।। २८६ ॥ सर्वनाशे समुत्पन्ने, बर्द्ध त्यजति पण्डितः । द्वयोः प्राप्ते विषान्मृत्यों, जीवयाम्यहमेककम् ॥ २८७ ॥ जल्पन्नित्युदरं तस्या, विदार्य क्षुरिकाकरः । रोहणोा रत्नमिव, पुत्ररत्नं तदाऽकृषत् ॥ २८८ ॥ कृत्वा घृतादिमध्ये तं, दिनान्यूनान्यपूरयन् । तज्जनन्याश्च धारिण्या, मृतकार्यमकारयत् ॥ २८९ ॥ तमश्नन्त्याच मातुस्त-द्विन्दुमूय॑पतच्छिशोः। नोदगुस्तत्मदेशेऽथ, केशाः शस्यमिवोपरे ॥ २९० ॥ अत एवाभिधां सस्य, बिन्दुसार इति व्यधुः । बर्द्धमानोऽथ सोऽधीयान् (?), शशीवाऽभूत् कलामयः ।। २९१ ॥ अन्यदोपरते राशि, बिन्दुसारोऽभवन्नृपः। वधेऽय प्रतापेन, निदाघाऽर्क इवानिशम् ॥ २९२ ॥ शिष्यमाणो मुहुः सोऽपि, धाच्या पात्रेव नित्यशः। आराधयति चाणिक्य, चन्द्रगुप्त इवापरः ॥ २९३ ॥ सुबन्धुनान्यदैकान्ते, राजोचे नन्दमन्त्रिणा। अस्थापितोऽपि मन्त्रित्वे, देव ! किश्चित् करोम्यहम् ॥ २९४ ।। पद्यप्यस्मद्विरः स्वामि-मार्घत्यत्र तथापि हि । पट्टस्यास्य हितं वक्तुं, जिव्हा कण्डूयते मम ॥ २९५ ॥ य एष देव ! चाणिक्यो, मन्त्रीशोऽस्त्यविदारुणः। विदार्योदरमेतेन, भवन्माताऽप्यमार्यत ॥२९६॥ततः स्वात्माऽपि यत्नेन, रक्षणीयस्त्वया नृप!। सोऽय पप्रच्छ तजामों,
पितच्छियो । नादापुस्तम दिनान्यूनान्यपूरयन् तज्जनन्यस्या, चिदार्थ परिक
॥८॥
Page #19
--------------------------------------------------------------------------
________________
साऽप्यवादीदभूदिदम् || २९७ ततः क्रुद्धः स चाणिक्ये न प्रायासीत् पराङ्मुखः । खलप्रवेशं विज्ञाय, चाणिक्योऽपि गृहं गतः ॥ २९८ ॥ अलं प्रत्याय्य पृथुकं, किमारब्धेन मेऽधुना । अवश्यमेव मर्त्तव्ये, मर्त्तव्यं किमशम्बलैः ॥ २९९ ॥ इति ध्यात्वा परित्यज्य, राज्यकालां निजं धनम् । चाणिक्येनौप्यताशेषं, सप्तक्षेत्र्यां सुवीजवत् ॥ ३०० ॥ अथेष्टस्वजनादीना - मौचित्येनोपकृत्य च । अनाथदीनदुःस्थानां, दानं दत्वाऽनुकम्पया ॥ ३०१ ॥ विचार्य वर्यया बुद्धया, प्रतिकारक्षमं रिपोः । पत्रकं गन्धचूर्ण च, मध्यान्मध्ये निधाय च ।। १०२ ।। गत्वा वहि:करीपान्तः, संस्थानस्थण्डिलेन वा । विधायानशनं तस्था-- विङ्गिनीमरणेच्छया ॥ ३०३ ॥ तच्चाकर्ण्य नृपो धात्र्या --ऽभ्यधायि ननु वत्स ! किं । अवज्ञातो महामात्यः, प्राणदो राज्यदव ते ॥ ३०४ ॥ तत्सर्वं तन्मुखाच्छ्रुत्वा, स्वरूपं भूपतिस्तदा । तत्र गत्वा पदोलग्न - वाणिक्यं स्माह भक्तिमान् ॥ ३०५ ॥ अज्ञानेनाऽस्यवज्ञातस्तात मा मां ततस्त्यज । पुरीषमुत्सृजत्यङ्के, डिम्भवेश्यज्यते स किम् ? ॥ ३०६ ॥ तत्प्रसीद गृहानेहि । शाधि साम्राज्यमात्मनः । स ऊचे वत्स पर्याप्तं यत्संप्रत्यनशन्यहम् ॥ ३०७ ॥ ततो राजा बलित्वाऽगा-द्वतसर्वस्ववदुदन् । हाऽभूवमकृतज्ञोऽहमिति स्वं हीलयन्मुहुः ॥ ३०८ ॥ दध्यौ सुबन्धुर्यद्येष, कथञ्श्चन निवर्त्तते । समूलका मदर्गे, कत्येव ध्रुवं ततः ॥ ३०९ ॥ विचिन्त्येति ततः साश्रु-र्नृपमूचे सगद्गदम् । देवाविमृश्यस्वेना - नर्थोऽभूदेवदेवः ॥ ११० ॥ देवाज्ञाया तदेतर्हि, साम्यनिर्मग्नचेतसः । चाणिक्यस्य सत्ययैर्भवावृद्धि करोम्यहम् ॥ ३११ ॥ ततो राजानुमत्या स, सन्ध्यायामेत्य दाम्भिकः । कृत्वाऽर्ची न्यस्य चोपान्तं, धूपाङ्गारं गतः कुधीः ॥ ३१२ ॥ चाणिक्योप्यग्निना तेन, तथ्यमानो महामनाः । भावनां भावयामास, दुष्कर्मग्रसनोरगीम् ॥ ३१३ ॥ अमेध्यमूत्रप्रस्वेद-मलदौर्गन्ध्यपिच्छले । रे जीवाऽतीवबीभत्से, वपुषि प्रेम मा कृथाः ॥ ३१४ ॥ द्वे एव पुण्यपापाख्ये, जीवेन सह गच्छतः । कृतघ्नं वपुरेतत्तु, किश्चिन्नानुव्रजत्यपि ॥३१५॥ याः सोढा नरके पूर्व-मत्युग्रा वेदनास्त्वया । सा
१ वा. २ सेवा.
Page #20
--------------------------------------------------------------------------
________________
संप्रतिनृप
॥ ९ ॥
सामसौ न लक्षांशे-ऽप्याग्नेयी वेदनाऽस्ति ते ॥३१६॥ अन्वभूयंत तिर्यक्त्वे, यास्त्वयाऽनेकशः पुरा । ताः साक्षादिव तिर्यक्षु, पश्यन् पीडां तिचरित्र, सहाऽग्निजाम् ।। ३१७ ॥ मनुष्यः प्राप्तधर्मा च यावज्जीवसि जीव है । प्रस्थानस्थोऽत्र सुमना-स्तावदर्हद्वचः स्मर ॥ ३२८ ॥ एक उत्पद्यते जीवो, म्रियतेऽप्येक एवहि । संसारेऽपि भ्रमत्येकः प्राप्नोत्येकश्च निर्हति ॥ ३२९ ॥ ज्ञान श्रद्धानचारित्रा- प्येवाहं श्रद्दधुना । यावज्जीवमितः सर्वे, व्युत्सष्टा भवदोहदाः ॥ ३२० ॥ मया हिंसामृषावाद - स्तेयाब्रह्मपरिग्रहाः । चतुर्विधोऽपि चाहारः, प्रत्याख्यातasyना ३२१ ॥ क्षयामि सर्वजीवान्, सर्वे क्षाम्यन्तु ते मयि । मैत्री मे सर्वजीवेषु, वैरं मम न केनचित् ॥ ३२२ ॥ यान्मे जानन्ति सर्वज्ञा, अपराधाननेकधा । आलोचयामि सर्वास्तान्, साक्षीकृत्यार्हतादिकान् ॥ ३२३ ॥ छद्मस्थो मूढचित्तो य- ज्जीवः स्मरति वा न वा । मत्यक्षात्तत्र सर्वत्रे-दानीं मिथ्याऽस्तु दुष्कृतम् ।। ३२४ ॥ एवं स्वदुष्कृतं निन्दन् सुकृतं चानुमोदयन् । सिद्धिसोपानदेशीयं, चतुःशरणमाश्रितः || ३२५ ॥ सिद्धसाक्षिकमालोच्य, स्मरन् पञ्चनमस्कृतिम् । प्रतलीकृतदुष्कर्मा, चाणिक्यः स्वर्गमीयिवान् || ३२६|| सुबन्धुना नृपोऽन्येद्य-ज्ञप्यत यथा मम । देव प्रसीद चाणिक्य - वेश्मदानान्नृपोऽप्यदात् ॥ ३२७॥ गतः सुबन्धुस्तत्राथ, सर्वशून्ये गृहेऽखिले । एकमेवाऽपवर, पिहितिद्वारनैक्षत ॥ ३२८ ॥ भविष्यत्यत्र सर्वस्व - मित्यसौ चिन्तयंस्ततः । द्वारमुद्घाटयामास, मञ्जूषामथ दृष्टवान् ॥ ३२९ ॥ अरेsस्यां साररत्नानि, भविष्यन्तीति चिन्तया । भिला तालकमुद्घाट्या - पश्यद्गन्धसमुद्गकम् ।। ३३० ।। हुं जाने बीजकान्यत्र, भाविनीति विभावयन् । तमप्युद्घाट्य पश्यन्न - पश्यद्गन्धान् सपत्रकान् ॥ ३३१ ॥ ततोऽतिसुरभीन् गन्धां - - स्वानाम्रायाऽथ पत्रकम् । वाचयन् ददृशे तत्र, गन्याघ्राणोत्तरां क्रियाम् ॥ ३३२ ॥ एतानाप्राय यो गन्धान् । जलं पिवति शीतलम् । भुंक्ते सर्वर भोज्य-मधःकृतसुधं सुवीः ॥ ३३३ ॥ कर्पूरकुसुमादीनां गन्धं सुरभि जिधति । निरूपयति रूपाणि, मनोहारीणि सस्पृहः ॥ ३३४ ॥ वेणुवेणुरवोन्मिश्राः। शृणोति कलगीतिकाः । सविलासाङ्गनासङ्ग-लालसो बोभवीति च ॥ ३३५ ॥ किं वहूक्तेन पञ्चानां विषयाणां मनोरमम् । भजत्येक
॥ ९॥
Page #21
--------------------------------------------------------------------------
________________
LOGESCH
का माप क्षिप्रं, जायते स यमातिथिः ॥ ३३६ ॥ यस्तु मुण्डितमुण्डास्यः, प्रान्ताशी मलिनांशुकः । अस्नानी मुनिवृत्यैव, वर्ततेऽत्र स जीवति ट्र ॥ ३३७ ।। तदर्थप्रत्ययायाऽथ, नरः कश्चित् सुबन्धुना । गन्धानाघ्राय सर्वाक्ष-सौख्यैरायोजितो मृतः ॥ ३३८ । सोऽथ दध्यौ धिय IN घिट मे, धीमांश्चाणिक्य एव हि। यन्मृतेनाऽपि तेनाऽह-मेचं जीरन्मृतः कृतः ॥३३९॥ मुनिवेपस्ततः स्थित्वा, नटवद्भाववर्जितः । अभव्यः IMI पातकी सोऽथ, भवेऽनन्ते भ्रमिष्यति ॥३४०। राज्ञश्च बिन्दुसारस्य, कुर्वतो राज्यमुज्ज्वला । पृथिवीतिलकाख्याया, महादेव्याः सुतोऽभवत्
॥ ३४१ ॥ सच्छायः सुमनोरम्यः, सदालिप्रियतां गतः । अशोकश्रीरशोकश्रीः, कौतुकं सफलोदयः ॥ ३४२ ॥ सोऽयाधीयन्नविश्रान्तः सङ्क्रान्तनवयौवनः यौवराज्यपदे राज्ञा, विहितो गुणवानिति ॥ ३४३ ॥ क्रमादुपरते राज्ञि, सामन्तसचिवादिभिः । स एव स्थापितो राज्ये, राज्यपूर्वहनक्षमः ॥ ३४४ ॥ कुणाल इति तस्यापि, तनुभूः पुण्यभूरभूव । जातमात्रोऽपि यः पित्रा, यौवराज्यपदे कृतः ॥ ३४५ ॥ मा भूद्विमातृफस्यास्य, विमातृभ्योऽत्र किश्चन । इत्यालोच्य च भूपालः, कुणालं पुत्रवत्सलः ॥ ३४६ ॥ चतुरङ्गचमयुतं, प्रधानामात्यसङ्गतम् । कुमारं भक्तिदत्ताया-मवन्त्यां औषयत् पुरि ।। ३४७ ॥ स्नेहातिशयतस्तत्र भूपतिः प्रतिवासरम् । स्वहस्तलिखिताब्लखान् पाहिणोति स्म सादरम् ॥ ३४८ ॥ ज्ञात्वाऽन्ये : कलायोग्य कुमारं मन्त्रिणं प्रति । अधीयतां नः पुत्रोऽय-मिति लेखेऽलिखन्नृपः ॥ ३४९ ॥ अनुद्धानाक्षरं तं चा-ऽसंवत्यैव महीपतिः । तत्रैव स्थानके मुक्का, गतवान् देहचिन्तया ॥३५०॥ राज्ञी काचिच्च तं दृष्ट्वा, दध्यौ कस्य कृते स्वयम् । लेख लिखति राजेन्दु-रेवमत्यन्तमादृतः ।। ३५१।। ततस्तं वाचययित्वा सा, राज्यमिच्छुः स्वमूनये । दत्वा बिन्दुमकारस्य तथैव तमतिष्ठिपत् ॥ ३५२ ॥ अभ्येयुपा नरेन्द्रेण, कथश्चिद् व्यग्रचेतसा । संवर्ध्याअतिवाच्यैव, लेखः मैषि विमुद्रय च ॥ ३५३ ।। कुमारोऽपि समासाद्य, तं वाचयितुमार्पयत् । वाचयित्वा मनस्येव, स तु मौनेन तस्थिवान् ।। ३५४ ॥ अयोच्यत कुमारेण, किं न वाचय.
१ मुने.
A ॐॐनाव
Page #22
--------------------------------------------------------------------------
________________
संप्रतिनृप
॥ १०
सि द्रुतम् । तथाप्यजल्पतस्तस्मात् स्वयमादाय वाचितः ॥ ३५५ || अन्धीयतान्नः पुत्रोऽय - मित्यालोक्याऽऽह वाहकान् । मौर्यवंशभुवां राज्ञां नाऽऽज्ञा केनापि खण्डयते ॥ ३५६ ॥ तल्लेखार्थं करिष्येऽहं, मन्त्रिणोऽथ तमभ्यधुः । कार्य देव ! पुनर्दृष्ट्वा स ऊचे किं विमर्शनैः ॥ ३५७ ॥ इत्युक्का सहसैवासौ, सुतप्तायः शलाकया । भवितव्यतयैवोक्तः, स्वयमान चक्षुषी ॥ ३५८ ॥ तच्चाकर्ण्य नृपः : सच, : पतितो दुःखसागरे । चिन्तयामास धिगहो, दुर्गमं दैववल्गितम् ॥ ३५९ ॥ अन्यथा चिन्त्यते हर्षो-च्छालमूर्छालमानसैः । जायते चाऽन्यथा : सैष, कार्यारम्भो विधेर्वशात् ॥ ३६० ॥ यदेव कुरुते दैवं तदेव भवति ध्रुवम् । इदं करिष्यते नेद- मिति चिन्ता वृथा नृणाम् ३६१ ॥ ततस्तस्य ददौ ग्रामं, राज्यमन्धी हि नाऽईति । दत्तमुज्जयिनीराज्यं तद्विमातृसुतस्य तत् ॥ ३६२ ॥ पारंपर्येण च ज्ञात्वा तद्विमातृविशृ भितम् | कुणालो हृदये दायान् दत्ते घृष्टः करोति किम ।। ३६३ ॥ अथ तत्र स्थितो ग्रामे, निःकर्माऽल्पपरिच्छदः । गतिप्रसक्तया दैवस्य, दिवसानस्ति पूरयन् ॥ ३६४ ॥ अत्रान्तरे स रेङ्कात्मा, तावड प्रभावतः । गर्भे कुणालभार्यायाः, समुत्पेदे स्फुरच्छ्रियः ॥ ३६५ ॥ मासद्वये व्यतिक्रान्ते, देवगुर्वादिपूजने । अभवद्दोहदस्तस्याः, कुणालेन च पूरितः ॥ ३६६ ॥ तनयं जनयामास, पूर्णेष्वथ दिनेषुः सा । वर्द्धितः प्रियदास्या च, कुणालः पुत्रजन्मना ॥ ३६७॥ ततो विमातुर्विफलं करोम्येष मनोरथम् । गृह्णामि तन्निजं राज्य मिति ध्यात्वा तदैव सः ॥ ३६८ ॥ कुणालो निर्ययौ प्रामात्, पाटलीपुत्रमासदत् ॥ अगायच्च तदा गोष्ठयां, राजमार्गसमीपगः ॥ ३६९ ॥ तस्यातिस्वरसौन्दर्य-रश्मिनेव नियन्त्रितः । तत्र यो यः संचचार, निःप्रचारः स सोऽभवत् ।। ३७० ॥ रञ्जितस्तद्गुणः सर्वः शशं सैकमुखो जनः । हा हा प्रभृतिका - नमस्तस्यैव शिष्यकान् ॥ ३७१ ॥ अभवचद्गुणोल्लापः सभायां भूपतेरपि । आजूहवत् तं राजापि, कौतुकं कस्य नोभुते ॥ ३७२ ॥ सोऽप्यथागत्य राजाग्रे, जवन्यन्तरितो जगौ । राजानो येन पश्यन्ति, नाङ्गिनो विकलाङ्गकान् ॥ ३७३ ॥ तस्याऽ
१ दवरिकया.
तिचरित्रम.
॥ १० ॥
Page #23
--------------------------------------------------------------------------
________________
विशायिना तेन तुष्टो गीतेन गोपतिः । तमूचे भो द्वणु बरं, सोऽपि गीत्यैव जीववान् ॥ ३७४ ॥ प्रपौत्रचन्द्रगुप्तस्य बिन्दुसारस्य नप्तृकः । अशोकश्रीतनूजोऽन्धः, काकिणीमेष याचते ॥ ३७५ ॥ तच्छ्रुत्वाऽमुञ्चताश्रणि, जवनीमपनीय ताम् । कुणालमङ्कमारोप्य प्रोचेऽल्पं वत्स ! याचितम् || ३७६ ।। अथोचे मन्त्रिणा तत्र, नास्त्यल्पं देव ! याचितम् । राज्यं हि राजपुत्राणां, काकिणीत्यभिधीयते ॥ ३७७ ॥ राजोचे राज्यमस्यैव, संकल्पितमभून्मया । परं दैवमभूदानं, तत् कथं दीयतेऽस्य तत् ॥ ३७८ ॥ कुणालः स्माह मत्पुत्र- स्तात ! राज्यं करिष्यति । राजाऽवोचत् कदाऽभूत्ते, पुत्रः स स्माह संप्रति ॥ ३७९ ॥ संप्रतीत्यभिधां तस्य ततश्चक्रे तदैव राट् । दशाहोऽनन्तरं तं चाssनय राज्यं निजं ददौ ॥ ३८० ॥ गतः क्रमात् परां मौठिं भरतार्द्धमसाधयत् । अप्यनार्यान् जनपदान् स्ववशीकुरुते स्म सः ॥ ३८१ ॥ संप्रतेः साधिताशेषक्षोणीचक्रस्य चक्रिवत् । उज्जयिन्यामुज्जयिन्यां पुर्यामाजग्मुषोऽन्यदा ॥ ३८२ ॥ जीवितस्वामिप्रतिमां, नन्तुं संगमयात्रया । आजग्मतुः क्रमादार्थों, महागिरिमुहस्तिनौ ॥ ३८३ ॥ तदानीं चान्तरङ्गारीन् जिगीपोखि निर्ययौ । स्वनभिस्वा - नवद्वायै र्जीवितस्वामिनो रथः ॥ ३८४ ॥ महागिरिसुहस्तिभ्यां सङ्केन च परिष्कृतः । पुर्यामस्खलितः स्वैरं भ्राम्यन् प्राकाम्य- सित् || ३८२ ।। आजगाम नरेन्द्रस्य, सौधद्वारं महोत्सवैः । गवाक्षस्थः क्षितीशोऽपि, मैक्षताऽऽर्यसुहस्तिनं ॥ ३८६ ॥ दध्यौं विलो - क्य तं चैवं, काऽप्येनं दृष्टपूर्व्यहम् । परं दृचरः कुत्रे - त्यामृशन मूर्च्छयाऽपतत् ३८७ ॥ अथ सन्नैः परिजनैः संसिक्तचन्दनादिभिः । वीजितस्तालवृन्तायैः स्मृतप्राग्जातिरुत्थितः ॥ ३८८ ॥ ततस्तदैव तं ज्ञात्वा स प्राग्भवगुरुं सुधीः । गत्वा तत्रानमद्भक्त्या, पप्रच्छ च कृताअलिः || ३८९॥ किं फलं भगवन्नई - कल्पमहीरुहः । अवोचस्ते फलं राज- लाभः स्वर्गापवर्गयोः || ३९० ॥ पुनरूचे स किं पूज्या, अब्दतव्रतजं फलम् । गुरवोऽप्यभ्यधुर्भूप ! भूपतित्त्वादिकं फलम् ॥ ३९९ ॥ ततः प्रत्ययितो राजा ऽवोचज्जानीत मां न वा । गुरुः श्रुतोप
१ कुणाल:
Page #24
--------------------------------------------------------------------------
________________
୧
सिरित
संपतिनृप 18/ योगेन, विज्ञाय नृपमभ्ययात् ॥ ३९२ ॥ मुष्ट्रपलक्षयामस्त्वां, शिप्यो नः वाग्भवे भवाम् । ततो हर्षप्रकर्षेण, बन्दिश्वा सोऽवदद् गुरुन्
॥३९३ ॥ भवभ्रमपरिश्रान्त-जन्तुविश्रामपादप !। कारुण्यासूतजीमूत !, श्रतरत्नमहोनिधे ! ॥ ३९४ ॥ तदानीं यदि मे स्वामिनाक
रिष्यत् कृपां भवान् । ततोऽहं श्रुपिपासाऽऽा-ऽगमिष्य कापि दुर्गतौ ॥ ३९५ ॥ भवत्पादप्रसादेन, साम्राज्यमिदमद्भुतम् । माप्त॥ "
स्वामिन् पयेदानीं, यत्कर्तव्यं तदादिश ॥ ३९६ ॥ ततो गुरुभिराचक्षे, जैनधर्मफलं त्वया । साक्षाच स्वयं वत्स, तत्तत्रैवादरं कुरु ॥ ३९७ ॥ ततः सम्यक्त्रमूलं स, श्रारधर्म प्रपंदिवान् । तरीतुं भवपायोधि, मुश्चतपटपोतवत् ॥ ३९८ ॥ अर्हति स्माऽईतामंहीन , पूजयाऽटमकारया । उपास्ते स्म गुरुन् ब्याख्या-रसपानकलालसः ॥ ३९९ ॥ ददौ दानमनिर्विष्णः, सलमार्चयदर्हताम् । मार्तयच्च सर्वत्र, प्रतिबोध्य कृपां नृपः ॥ ४०० ॥ प्रतिग्रापं प्रतिपुरं, चैत्यैरतत्कारितैस्तदा। बभूव भूपिः सर्वाङ्ग-मुक्कामयविभूषणा ।। ४०१॥ अभूवनाईताः सर्वे, तदा मिथ्याशोऽ पि हि । यतो राजानुगो लोकः, स्फातिः पुण्यानुगा यथा ॥ ४०२ ॥ मुसाधुश्रावकेणाऽथ, प्रतिबोधयितुं तदा ॥ अपि प्रत्यन्तभूपाला, स्तेन सर्वेऽपि शब्दिताः ॥४०३।। आयाताश्च स्वयं राज्ञा, धर्ममाख्याय विस्तरात् । तेऽपि प्रग्राह्य सम्यक, श्रमणोपासकाः कृताः ॥ ४०४ ।। तथैव तस्थुषां तेषां, विहत्य समयान्तरे । महागिरिः मुहरतीच, पुनस्तत्रेयतुर्गुरू ॥ ४०५॥ चैत्ये यात्रा तदा चक्र, उज्जयिन्या महाजनैः। अनन्तरं च पारेभे, रथयात्रामहोत्सवः ।। ४०६ ॥ तदा संपतिसाम्राज्ये, जिनधर्मे महीजसि । विनिर्ययो रथः स्थाना-महिम्नाःतिमहीयसा ॥ ४०७ ।। पुप्पितारामवत् पुष्पैः, फलोधैः कल्पवृक्षवत् । महादप्यापण
इच, परिधाननिकाशनः ॥ ४०८ ॥ रणतूर्यायितैर्वाक्य-र्मोई व्यामोहयमिव । गृहे गृहेऽष्टपूजा, गृहानो माङ्गलिवयवत् ॥ ४०९ ॥ 18 सोलासरासकासक्त-वणहल्लीसकः पुरः । परितः स्फारमृङ्गार-र्गीयमानाङ्गनाजनैः ॥४१॥ विलासिनीकरोत्क्षिप्त,-विज्यमानश्च ४ चामरैः । जंभारिकुअर इव मेक्ष्यमाणः स्मितैनरैः ॥ ४११ ॥ इत्यं निरुपपोत्साहः, प्रीताखिलनरामरः । अगादुपनृपावास-द्वार जैनो
୪୫୫*****A »
अनन्तरं च १०७ ॥ पुषित गृह रहे-टपूजावा विलासिनीकरोपिवास-द्वार जैन
ल-वणाष्टीसकः " रणायितैपिदै-मोई प्यापूषितारामयत् पुष्पः, तदा संमतिसाम्राज्य, जिन ४०५॥
Page #25
--------------------------------------------------------------------------
________________
महारथः ॥ ४१२ ॥ तत्राऽऽगत्य स्वयं राजा, समं सामन्तपार्थिवैः । तं पूर्णविधिनाऽभ्यर्थ्य, पुष्पाण्यग्रे प्रकीर्य च, ॥ ४१३ ॥ महापभा. वनां कुर्व-स्तमनुव्रज्य संपतिः । तेषां राज्ञां विधि सर्व, दर्शयित्वाऽगमत् गृहान् ॥ ४१४ ॥ ततः स तान्नृपान् स्माह, न नः कार्य धनेन वः । मन्यध्वे स्वामिनं चेन्मां, सद् भवन्तोऽत्र संप्रति ॥ ४१५ ॥ धर्म प्रबर्तयन्त्वेनं, लोकद्वयमुखावहम् । स्वस्वदेशेषु सर्वत्र, प्रीतिरेवं यतो पप १६ ततस्तेऽपि गतास्तत्र, जिनचैत्यान्य कारयन् । कुर्वते तत्र यात्राश्व, रथयात्रोत्सवाद्भुताः ॥ ४१७ ॥ सदैवोपासते साधूनपारिं घोषयन्ति च । राजानुवृत्या तत्रापि, लोकोऽभूर्मतत्परः ॥ ४१८ ॥ ततश्च साधुसाध्वीनां विहर्त साधुचर्यया । प्रत्यन्ता अपि देशास्ते, मध्यदेश इवाभवन् । ४१९ ॥ अन्यदा संपतिर्दध्यौ, साधवो विहरन्ति चेत् । अनार्यप्वपि देशेषु, स्यात्तल्लोकोऽपि धर्मरित ॥ ४२० ॥ अथानार्यानपि नृपा-नादिदेश विशांपतिः । करं यूयं ददवं मे, यथा गृह्णन्ति मद्भटाः ॥ ४२१ ॥ ततोऽनुशिष्य मुभटान् , मेषयन मुनिवेपिणः । तेऽपि तत्र गतारतेषां, साधुचर्यामयादिशन् ॥ ४२२ ॥ अगच्छतामभिगमो-ऽनुयानं गच्छतामय । क्रियते नः प्रणामश्च, भून्यस्तकरजानुकैः ।। ४२३ ।। अनं पानं च शय्या च, वस्त्रपात्रादि वस्तु च । द्विचत्वारिंशता दोष-रुज्झितं नः प्रदीयते ॥ ४२४ ॥ पठ्यन्ते च नमस्कार-मन्त्रशास्तवादयः । अर्हन्तत्रिः प्रपूज्यन्ते, जीवेषु क्रियते कृपा ॥ ४२५ ॥ एवं च संपतिर्भावी, सुप्रसनोऽन्यथा न तु । तेऽपि तत्तद् व्यधुः सबै, ततस्तोषयितुं नूपम् ॥ ४२६ ॥ सुभटा अप्पथागत्य, तद्वृत्तं भृभुजेऽभ्यधुः । गुरुम् विज्ञपयामास, ततः समतिरन्यदा ॥ ४२७ ॥ प्रभो ! नानायदेशे किं, विहरन्ति सुसाधवः । गुरुः स्माह जनस्तत्रा-ज्ञानीमण्याद् व्रतं ततः ॥ ४२८ ॥ राजा पोचे प्रभो ! तहि, तदाचारं परीक्षितम् । न्ययोजयध्वं प्रथम, चरानिब तपोधनान् ॥ ४२९ ।।
ततो गुरुर्मुनीन् कांथि- भूपतेरुपराधतः । आदिदेश विहाराय, सेवेन्द्रद्रमिलादिषु ॥ ४३० ॥ तानप्यालोक्य तेऽनार्या, विशिष्टा5. नीव भूभुजः । वसामपानपात्रा-स्तथैव प्रत्यलाभयन् ॥ ४३१॥ तदीयधावकन्येन, रमितास्ते तपोधनाः । आगत्य स्वगुरोः सर्व
RSS
नाकापसागर
Page #26
--------------------------------------------------------------------------
________________
संपतिनृप
1
तिचरित्रम
G
24NEWS
कथयामामुरूमुदः ॥ ४३२ ॥ एवं सम्पतिराजस्य, पुरचा सद्धर्मशुद्धयो । नित्यं साधुविहारण, संजातास्तेऽपि भद्रकाः ॥ ४३३ ॥ स्मृत्वा माग्जन्मरक्चं, नरेन्द्रोऽन्ये युरात्मनः । पुर्याश्चतुर्व बारेषु, सत्रागारानकारयत् ।। ४३४ ॥ अनात्मपरिभागेन, यथेच्छमनिवारितम् । दीयते भोजनं तत्र, सर्वेषामपि नित्यशः ॥ ४३५॥ तत्रावशिष्टं चानादि, गृहृते. तन्नियोगिनः । उद्धृतग्राहिणो राशा, पृष्टास्तेऽय स्वमूचिरे ॥ ४३६ ॥ नृपस्तानादिशद्देयं, युष्माभिर्यतिनामिदम् । प्रामुकं चैषणीयं च, सर्वमन्नाथसुद्धतम् ॥ ४३७ ॥ भक्त्या परवशः ! क्रीत-दोषं राजा विदन्नपि । इदं चोवाच तान् वृष्य, वित्तं वो दास्यते मया ॥ ४३८ ॥ ततो राजाझया तेऽपि, साधुभ्यो ददुरुद्दतम् । तेऽप्यनौद्देशिकीभूत-मिदानोमित्यगृहत ॥ ४६९ ॥ अयादिशन् कान्दविकान, दौयिकान् मान्धिकांस्तथा । लाज्यदधिपक्कान-फलादिवणिजोऽपि च ॥४४० ॥ गृहृते साधवो यद्य-तत्तद्देयं तदीप्सितम् । मत्तस्तन्मूल्यमादेयं, निःशेष क्रायिकादिना ॥ ४४१ ॥ राजपूज्यान् मुसाधूस्ता-नाकार्याकार्य तेऽप्यथ । इष्टेष्टतमवस्तूनि, ददिरे भक्तिका इव ॥ ४४२॥ जानमपि सदोषं तत्, सर्वमार्यमुहस्त्यपि । सेहे स्नेहन शिष्यस्य, को न मोहेन मोहितः ॥ ४४३ ॥ इतश्च पच्छवाहुल्या-द्विभित्रोपाश्रयस्थितः । गुर्महामिरि सर्व, तज्ज्ञात्वाचे मुहस्तिनम् ॥ ४४४॥ अनेषणीयं राजान्न, संपूर्णदशपूर्व्यपि । अविदभिव गृहासि, किमाचार्य ! विदन्नपि ? ॥ ४४५॥ मुहस्त्युवाच भगव-लोकः पूजितपूजकः । राजपूयान् विदन्नस्मान, यच्छत्येवं तमादृतः॥ ४४६ ॥ ततस्तं मायिनं मत्वा, रोषादायमहागिरिः। बभाषे नो विसंभोगः, परस्परमतः परम् ॥ ४४७ ॥ सहक्कल्पसदृक् छन्दः, सम्भोगः साधुभिः सह । विपरीतस्वरूपत्वात्, त्वमस्माकं पुनर्बहिः ॥ ४४८ ॥ भीतः मुहस्त्यपि ततो, वन्दित्वाऽऽर्यमहागिरिम् । ऊचे विनयनम्राङ्गः, कम्पमानकराअलिः ॥ ४४९ ।। अपराध क्षमस्वैक-पपराधवतः प्रभो !। अपुन करणेनाऽस्तु, मिथ्यादुष्कृतमय मे ॥ ४५० ॥ महागिरिस्ततः स्माह, दोषः कोऽत्र तवायवा । इदं
१ अधिकारिणः
+
बन्छ
॥१२॥
Page #27
--------------------------------------------------------------------------
________________
प्रवाच भगवान्, वीरस्वामी स्वयं पुरा ॥ ४५१॥ इहास्माकीनसन्ताने, स्थूलभद्रादतः परम् । पतन्त्रकर्षा साधनां, समाचारी भविप्यति ॥ ४५२ ॥ तस्माच्चानन्तरावावा-मेव तीर्थप्रवर्तकौ । अभूव नदिदं स्वामि-वचः सत्यापितं त्वया ॥ ४.३ ॥ इत्युदित्वा. तमाचार्य, सद्भावक्षमितागसम् । पुनः साम्भोगिकं चक्रे, गुरुरायमहागिरिः ॥ ४५४ ॥ उक्तश्च संप्रतिरपि, महाराज ! न कल्पते । सुसाधूनां राजपिण्डो-ऽनेपणीयो विशेषतः ॥ ४५५ ॥ निषिद्धो भरतस्यापि, राजपिण्डः पुरा किल । श्रीयुगादिजिनेन्द्रेण, स्वयमिन्द्रादिसाशिकम् ।। ४५६ ॥ दानपात्रं च तस्यापि, श्रावकश्राविकाजनः। स्वामिनाख्यायि तद्वत्स, गच्छ त्वमपि तत्पथम् ॥ ४५७॥ अनुशास्ति गरोस्तां स, निहत्तः पदवीमिव । आदाय परमानन्द-मग्नो धर्ममपालयत् ।। ४५८ ॥ आर्यानार्येषु देशेषु, हृदयस्थानके नृणाम् । स्वामाशामिव सम्यक्त्व-मुवापावईयच्च सः ॥ ४५९ ।। श्रीसंपतिः क्षितिपुतिर्जिनराजधम्म, सम्यक्त्वमूलममलं परिपाल्य सम्यक् । भुक्त्वा दिवः श्रियमयानुपमामनयो, मुक्तिं गमिष्यति शुभैकमतिः क्रमेण ॥ ४६० ॥ सम्यकरत्नं तदिदं विशुद्ध-मासाध युष्माभिरपीह भन्या। स्वपुत्रवनिर्मलपित्तरः, पाल्यं सदा नितिमाप्तुकामैः ॥ ४६१ ॥
॥ इति श्री सम्यक्तसंप्रतिनरेशकथा ॥ श्रेयोऽस्तु ॥ पीयूषोदरसोदरैर्जलभरैः पुष्णन्तु वार्दा धरां, नित्यं नीतिपरायणा नृपतयो भूमीमिमां विभ्रताम् । धात्री धान्यक्ती भवत्वनुदिनं लक्ष्मीर्जनानां गृहे, श्रेयः श्रेणिनिकेतनं विजयतां श्री जैनधर्मः सदा ॥१॥ सूर्याचन्द्रमसौ प्रदक्षिणयतो यावत् सुवर्णाचलं, यावज्छ्रीजिनचैत्यमण्डनवती सर्वसहा राजते । । तावत् संप्रतिभूपतेविजयतां सम्यक्त्वपूतात्मनः, सम्यकपतिबोधकारि भविनामेतञ्चरित्रं तितौ ॥२॥
AMERGESERECOR
Page #28
--------------------------------------------------------------------------
________________ बहुविषमुनिशिल्पिग्रन्थिताने शास्त्र-चरकुसुमविचित्राऽऽनन्दसन्दोहदात्री। // इति श्रीरसंप्रतिनपतिचरित्रम् // हरतु बुधजनाना ज्ञानसो भ्यरम्या जयविजयमुनीन्द्रग्रन्थमाला मनांसि //