Book Title: Samprati Nrupati Charitram
Author(s): Chaturvijay
Publisher: Atmanand Jain Pathshala
View full book text
________________
विशायिना तेन तुष्टो गीतेन गोपतिः । तमूचे भो द्वणु बरं, सोऽपि गीत्यैव जीववान् ॥ ३७४ ॥ प्रपौत्रचन्द्रगुप्तस्य बिन्दुसारस्य नप्तृकः । अशोकश्रीतनूजोऽन्धः, काकिणीमेष याचते ॥ ३७५ ॥ तच्छ्रुत्वाऽमुञ्चताश्रणि, जवनीमपनीय ताम् । कुणालमङ्कमारोप्य प्रोचेऽल्पं वत्स ! याचितम् || ३७६ ।। अथोचे मन्त्रिणा तत्र, नास्त्यल्पं देव ! याचितम् । राज्यं हि राजपुत्राणां, काकिणीत्यभिधीयते ॥ ३७७ ॥ राजोचे राज्यमस्यैव, संकल्पितमभून्मया । परं दैवमभूदानं, तत् कथं दीयतेऽस्य तत् ॥ ३७८ ॥ कुणालः स्माह मत्पुत्र- स्तात ! राज्यं करिष्यति । राजाऽवोचत् कदाऽभूत्ते, पुत्रः स स्माह संप्रति ॥ ३७९ ॥ संप्रतीत्यभिधां तस्य ततश्चक्रे तदैव राट् । दशाहोऽनन्तरं तं चाssनय राज्यं निजं ददौ ॥ ३८० ॥ गतः क्रमात् परां मौठिं भरतार्द्धमसाधयत् । अप्यनार्यान् जनपदान् स्ववशीकुरुते स्म सः ॥ ३८१ ॥ संप्रतेः साधिताशेषक्षोणीचक्रस्य चक्रिवत् । उज्जयिन्यामुज्जयिन्यां पुर्यामाजग्मुषोऽन्यदा ॥ ३८२ ॥ जीवितस्वामिप्रतिमां, नन्तुं संगमयात्रया । आजग्मतुः क्रमादार्थों, महागिरिमुहस्तिनौ ॥ ३८३ ॥ तदानीं चान्तरङ्गारीन् जिगीपोखि निर्ययौ । स्वनभिस्वा - नवद्वायै र्जीवितस्वामिनो रथः ॥ ३८४ ॥ महागिरिसुहस्तिभ्यां सङ्केन च परिष्कृतः । पुर्यामस्खलितः स्वैरं भ्राम्यन् प्राकाम्य- सित् || ३८२ ।। आजगाम नरेन्द्रस्य, सौधद्वारं महोत्सवैः । गवाक्षस्थः क्षितीशोऽपि, मैक्षताऽऽर्यसुहस्तिनं ॥ ३८६ ॥ दध्यौं विलो - क्य तं चैवं, काऽप्येनं दृष्टपूर्व्यहम् । परं दृचरः कुत्रे - त्यामृशन मूर्च्छयाऽपतत् ३८७ ॥ अथ सन्नैः परिजनैः संसिक्तचन्दनादिभिः । वीजितस्तालवृन्तायैः स्मृतप्राग्जातिरुत्थितः ॥ ३८८ ॥ ततस्तदैव तं ज्ञात्वा स प्राग्भवगुरुं सुधीः । गत्वा तत्रानमद्भक्त्या, पप्रच्छ च कृताअलिः || ३८९॥ किं फलं भगवन्नई - कल्पमहीरुहः । अवोचस्ते फलं राज- लाभः स्वर्गापवर्गयोः || ३९० ॥ पुनरूचे स किं पूज्या, अब्दतव्रतजं फलम् । गुरवोऽप्यभ्यधुर्भूप ! भूपतित्त्वादिकं फलम् ॥ ३९९ ॥ ततः प्रत्ययितो राजा ऽवोचज्जानीत मां न वा । गुरुः श्रुतोप
१ कुणाल:

Page Navigation
1 ... 21 22 23 24 25 26 27 28