Book Title: Samprati Nrupati Charitram
Author(s): Chaturvijay
Publisher: Atmanand Jain Pathshala

View full book text
Previous | Next

Page 17
________________ १४ एतत्पूजादिवार्ता त, श्रुत्योस्तप्तत्रपूयते ॥ २५९ ॥ कषायविषयाराति-राजधानीष्वधर्मिषु । भस्मनीव हुतं वत्स, दानमेतेषु जायते ॥ ॥२६०॥ एते स्वं च स्वभक्तं च, मूर्खनिर्यामका इव । पातयन्ति भवाम्भोधौ, तदेतांस्त्यज पापवत् ।।२६१॥ तच्छुत्वा स्माह मौर्योऽपि, च्वद्गी, मस्तकोपरि । परमीक्रिदैषां व-स्ततोऽध्यक्षाऽथवा श्रुता ।। २६२ ॥ चाणिक्यः स्मीह दुर्वृत्त-मेषां मे सर्वदा म्फुटम् । त्वामपि ज्ञापयिष्यामि, प्रत्यक्षीकृत्य तत्तथा ॥ २६३ ॥ आजूहवदथाऽन्येद्यु-मन्त्री पाखण्डिनोऽखिलान । आत्मीयात्मीयधर्मस्य, कथनाय नृपाग्रतः ॥ २६४ ॥ विजनेऽन्तःपुरासन्ने, स्थानेऽध्यासयति स्म तान् । तत्र चाऽक्षेपयल्लोष्ट-चूर्ण माक् सुसमं सुधीः ॥२६५॥ यावद्राजाग तेच, सर्वेऽप्यविजितेन्द्रियाः। उत्थाय जालिकद्वारे-रेक्षन्त नृपवल्लभाः ॥२६६॥ दृष्ट्वा च नृपमायान्तं, धृत्वा मुद्रामुपाविशन् । स्वं स्वं धर्ममयाख्याय, राज्ञो जग्मुर्यथागतम् ॥ २६७ ॥ चाणिक्योऽय नरेन्द्रस्य, लोष्टचूर्णोपरि प्रधीः । तत्पादप्रतिबिम्बानि, तत्र तत्र प्रदर्शयन् ॥ २६८ ॥ उवाच पश्य स्त्रीलोला, एते यावश्वदागमम् । अन्त पुरं तवैक्षन्त, स्थित्वा स्थित्वोपजालिकम् ॥ २६९ ॥ चन्द्रगुप्तोऽपि तदृष्ट्वा, तेषां दी। शील्यवेष्टितम् । विरक्तिमगमत् सद्यः, सत्यलीकाङ्गनास्विव ॥ २७० ॥ लोष्टचूर्ण समीकृत्य, तत्तत्रैव सिताम्बरान् । अध्यासय ५ द्वितीयेऽन्हि, तथैवाऽऽहूय धीसखः ॥ २७१ ॥ ध्यानमौनपरास्तेऽपि, मुनीन्द्राः स्वीयमुद्रया । जितेन्द्रियतया तस्थुः, स्थानस्था एव विम्बवत् ।। २७२ ॥ आगतस्य च भूभर्नु-धर्ममाख्याय तेऽप्यगुः। ईर्यासमितिसंलीनाः, साम्यवासितचेतसः ।। २७३ ॥ चाणिक्योऽयाऽ. है ब्रवीचन्द्र-गुप्तं पश्य महीपते !। पदान्येषां मुनीन्द्राणां, दृश्यन्ते नात्र कुत्रचित् ॥२७॥ नामी पेक्षन्त ते स्त्रैण-मत्रागत्य जितेन्द्रियाः । 2 णे हि तणधीरेषां, सिडिश्रीसङ्गमार्थिनाम् ।। २७५ ।। सुसाधुषु दृदा भक्ति-चन्द्रगुप्तस्ततः परम् । ष्टशुद्धसमाचारः, संजज्ञे परमाईतः४ ४॥ २७६ ॥ चाणिक्योऽन्येयुरादध्यौ, कश्चित्तौ क्षुल्लकाविच । यघष्यो विषं राख्ने, दद्यात् तत् स्यान शोभनम् ॥ २७७ ॥ विपश्येति स

Loading...

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28