Book Title: Samprati Nrupati Charitram
Author(s): Chaturvijay
Publisher: Atmanand Jain Pathshala
View full book text
________________
४ यत्राऽसमुदरे रत्न-निधाय विनिधीयते । सर्वैः परस्परं लोक-नित्यं कस्याप्यपश्यतः ॥२२२॥ तदा दुर्भिक्षराजेन, वाउछतकातपप्रताम् ।
रकराजा न्ययोज्यन्त, निजमाण्डलिका इव ।।२२।। उत्तिष्ठन्त्युपविष्टाच, न भिक्षाका गृहे गृहे ॥ दुःकालक्षितिपालस्य, भट्टपुत्रा इबोत्कटा: ॥२२४॥ एवं विधे च काले य-लभन्ते गुरवः कचित् । भव्य भक्ष्यं तयोस्तत्त-द्यच्छन्ति प्रतिवन्धतः ॥ २२५ ॥ शुल्लकाम्यां ततोऽचिन्ति विभात्येतत्र सुन्दरम । यतो गुरुषु सीदत्सु, का गतिनौ भविष्यति ॥ २२६ ॥ कुलं येन सनाथ स, पुमान् यत्नेन रक्ष्यते । तारकाः स्युः किमाधारा-स्तुम्ने नाशमुपेयुषि ॥ २२७ ॥ चलद्दन्ते गतमदे, जराजर्जरितेऽपि च । सनाथं सर्वथा नूनं, यूर्य यूयपतौ सति ॥ २२८ ॥ तत्पूज्यैनन्यसूरीणां, दीयमानस्तदा निधि । धृतोऽस्त्यानयोगो यः, कुर्वस्तमिह संपति ।। २२९ ॥ इत्यालोग्य कृतस्ताभ्या, योगः सिरय तेन च । भूत्वाऽश्यौ गतौ चन्द्र-गप्तेन सह जेमितुम् ॥ २३०॥ तमालोक्य च मुत्रानं, पार्श्वयोरुपविश्य च । भुक्त्वा यातौ तयैवाय, सुझाते ते दिने दिने ॥२३१॥ राजाऽन्यदिनमानेन, मुंक्त भुक्तोड़ते सति । अजीर्णभयतो वैः, सपधुत्याप्यते स्म सः ॥२३॥
एवं चैकस्य भोज्या, भुज्यमानैर्जनैखिभिः । अतृप्यन् कृशतां याति, राजा वक्ति हिया न च ॥ २३३॥ कृष्णपक्षेन्दुवश्चन्द्र-गुप्तं कायजुषं लवतः । पप्रच्छ चणिसूर्वत्स!, दुकालः किं तवाऽपि हि ॥२३४॥ स ऊचे नाऽऽय! तप्यामि, चाणिक्योऽचिन्तयत्ततः। अव्यक्तः कोऽपि
सिद्धोऽस्या-ऽऽहारं हरति निश्चितम् ॥ २३५ ॥ द्वितीयेऽन्येष्टिकथूर्णः, कीर्णो भोजनमण्डपे । बयोलिकयोस्तत्र, पदपतिस्ततोऽभवत् ॥२३६ ॥ निश्चिकाय तया मन्त्री, नून, सिद्धाञ्जनाविमौ । बार बम्वा ततस्तत्र, सद्यो धुममकारयत् ॥ २३७॥ धूमेन गलतोरक्ष्णोरश्रुभिः क्षालितेऽजने । दृष्टौ नृपस्य पार्थस्यौ, भुनानौं क्षुल्लकावुभौ ॥ २३८ ॥ आभ्यां विटालितोऽस्मीति, राजाऽभूद् दुर्मना मना । मा भूछासनहीलेति, तमेनं स्माइ धीसखः ॥२३९॥ कालुष्यं वत्स! किं धत्से, शुद्धिरचैव तेऽभवत् । यहालयतिभिः साई, भुक्तोऽस्येकत्र
१ पोश
ॐॐॐॐवकर

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28