Book Title: Samprati Nrupati Charitram
Author(s): Chaturvijay
Publisher: Atmanand Jain Pathshala
View full book text
________________
AN
%-61-00-59-
दाह-स्तदेवाथ तया सह ॥ १६५ ॥ नत्र मङ्गलतूर्याणि, प्रणदान्त स्म विस्वरम । ज्वलना वादकांतश्च, संहारशरखयाऽज्वलत् ॥ १६६ ॥ ४ पसंतिनृप
तिचरित्रमा 5 लाजामलिश्च दैवज्ञो, जुहोति स्म स्खलन् स्खलन् । सुशोधितेऽपि लग्नेऽभू-भौमो नीचस्तनौ तदा ॥ १६७ ॥ लग्ने प लग्नषेलायां, ॥५॥
सर्पवत्कन्यकाफरे । मूर्च्छितः शबराधीशो, विषाऽऽवेगेन तत्क्षणात् ॥१६८॥ भ्रात! ति? श्चन्द्रगुप्त !, तात ! चाणिक्य धीसख ! | म्रियते
म्रियते रक्ष, रक्षेत्याC जजल्प च ॥ १६९ ॥ चन्द्रगुप्तः प्रतीकारं, यावदारभतेऽस्य तु । तावद् भ्रकृटिमावध्य, चाणिक्यस्तं न्यवारयत् H॥ १७० ॥ ऊचे चाद्यापि मुग्धोऽसि, नीति वेत्सि न भूपतेः । अर्द्धराज्यहरं मित्रं, यो न हन्यात् स हन्यते ॥ १७१ ॥ कालपमसतः
सोऽपि, चक्रे व्यावर्त्तनादिभिः । अत्राणस्तुटितप्राण-स्तत: पर्वतको मृतः ।। १७२ ॥ ततो राज्यदयेऽप्यासी-चन्द्रगुप्तः क्षितीश्वरः । | चाणिक्यश्च महामन्त्री, राज्यनाटकमूत्रभृत् ॥ १७३ ॥ तदागमवरज्ञत्त्वात् , तत्र नन्दस्य पूरुषाः । सर्वे ते कुर्वते चौर्य, दुर्द्धराः सिद्धविय. प्रवत् ।। १७४ ॥ तद्रक्षार्थ तलारक्ष-मीक्षमाणस्ततः पुरे । वेपान्तरेण चाणिक्यः, सर्वत्रापि परिभ्रमन् ॥ १७५॥ कुनिंदं नलदामाख्यं, वयंत
काप्यवेक्षत । रममाणः सुतस्तस्य, दष्टो मकोटकैस्तदा ॥ १७६ ॥ रटनागत्य तस्याख्यत्, भक्षितो यमबन्धुना। वनिता तद्विलं सद्य
स्ते सर्वे भस्मसात्कृताः ॥१७७ ॥ चाणिक्योऽपि हि योग्यो-ऽयमिति मत्वा गृहं गतः । तमाहृय तलारक्ष, चक्रे निस्त्रिंशशेखरम् ॥१७८॥ | तेनोक्तास्तस्कराः ! सैन्यं, कुरुत स्वेच्छयाऽधुना । जाते मयि तलारक्षे, समस्तं राज्यमात्मनः ॥ १७९ ॥ (?) इति विश्वास्य ते सर्वे, निम
व्य सकुटुम्बकाः । द्वारं पिधाय भुभानाः, कृताः प्रज्वाल्य भस्मसात् ॥ १८० ॥ ततः सोस्थ्यं पुरे तत्र, तथा जले यथा कचित । चौरे सहैव दग्धत्वा-चौर्यनाम्नोऽपि न थुतिः ।। १८१ ।। अथैकत्र पुरा ग्रामे, लब्धो भिक्षालवोऽपि न । चाणिक्येन ततस्तत्र, क्षुद्रादेशो व्य| मुज्यत ॥ १८२ ॥ यथा चूनाश्च वंशाच, ग्रामे तिष्ठन्ति बस्ततः । छित्त्वा चूतवनं वंश-वनस्य क्रियतां तिः ॥ १८३॥ दध्युमेयका
१ तंतुवायमः।
न

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28