Book Title: Samprati Nrupati Charitram
Author(s): Chaturvijay
Publisher: Atmanand Jain Pathshala

View full book text
Previous | Next

Page 11
________________ म ततस्तन्नगरं तत्र, गृहीत्वा भूरिवैभवम् । सर्वां परिधिमादाय, पाटलीपुत्रमाययौ ॥ १४७ ॥ ततस्तच्चन्द्रगुप्तस्य, पर्वतस्य च सैनिकैः । वेष्टि सर्वतो. दत्त पोताऽऽवेष्टमिवाभवत् ॥ १४८ ॥ दानन्दोऽपि निर्गत्य, निर्गत्य प्रतिवासरम् । महारणं प्रकुर्वाणः, क्षीयते स्म घुटबल: ॥१४९ ॥ धर्मद्वारं ययाचेऽथ, इन्तकारमिव दिजः । चाणिक्यस्तद्ददौ तस्ने, नीतिरपा हि भूभुजाम् ॥ १५०॥ उपालम्भव नन्दस्य, &ा चाणिक्येन प्रदापितः । त्वया न किञ्चिन्मे दत्त-मईचन्द्रं विना तदा ॥ १५ ॥ दत्तं मधुना ते तु, जीवितं नन्द ! नन्द तत् । रथे। केन यद्याति, तदादाय च निस्सर ॥ १५२ ॥ नन्दो विषादमापनः, प्रतीगबलविक्रमः । दध्यौ घिधिक श्रियं पापा, चाला चपलामिव ॥ १५ ॥ अथ नन्दः कलत्र दे, पुत्री.कां च बल्लभाम् । तथा साराणि साराणि, रथे रत्नान्यतिष्टिपत् ॥ १५ ॥ विषकन्यां पुनः पात्र-भूतामेकां गृहेऽमुचत । चन्द्रगुप्तो विवाह्यतां, म्रियतामिति चिन्तया ॥ १५५ ॥ सुवर्णरत्नमाणिक्य-वस्तु कुप्यादिकं पुनः । द्विपां| किमपि भृन्मेति, लात्वा सर्व चचाल सः ॥ १५६॥ चन्द्रगुप्तं विशनः च, निबन्दमियात्मजा । दृष्ट्वोद्गत मुर्गमित्र, विकासाब्जिनी व.सा ॥ १५७॥ ततस्तामूचिवानन्दः, पाप ! पक्ष्यसि वैरिणम् । मग राज्यहरे रक्ता-तथाहि भज बल्लभग ॥ १५८ ॥ ततश्चन्द्ररथारोहे, तस्यास्त्यक्त्वा रथं पितुः । मन्दलक्षया इव भारा-समाधकारका नव ॥ ५९॥ मन्वानो शकु चन्द्र-गुप्तरता विनिवारयन् । चाणिक्येनीच्यतासौ ते, शकुनस्तनिषेध मा ॥ १६० ॥ भग्नारकं भवद्राज्य मितो भावि नवाऽन्वयम् । ततस्तां स्थपारोप्य, चन्द्रगुप्तोऽविशत पुस्म ॥१६१ ।। नन्द ! पूर्णा प्रतिज्ञा मे, पश्येय छोटयते शिखा । इत्युक्त्वा पश्यतरतस्य, चाणिक्योऽन्छोटयच्छिखाम् ॥ १६२ ॥ गच्छति स्म बहिर्नन्द-स्ते तु नन्दगृ गताः। द्या कन्यां च तां चन्द्र-पर्वतावन्वरज्यताम् ।। १६३ ॥ चाणिक्यो विषकन्यां तां, ज्ञात्वा चिरस्ततोऽवदत् । चन्द्रगुप्त ! तईका भूव, पर्वतस्यास्त्वसौ पुनः ॥ १६४ ।। युवाभ्यां नन्दसाम्राज्यं, ग्राह्य सर्व विभज्य यत् । पारेभे पर्वतो RASA4-% POSIS १ कथितम् ।

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28