Book Title: Samprati Nrupati Charitram
Author(s): Chaturvijay
Publisher: Atmanand Jain Pathshala

View full book text
Previous | Next

Page 9
________________ अभ्रावलीव वात्याभिगता सर्वा दिशोदिशम् ।। १०८ ।। ततश्च चन्द्रयाणिक्या वारुह्याश्वं पलायितौ । निवृत्य केपवद्भूयः, महतौं दिशैकया ।। १०९ ।। मा स्पोपलक्षयेत् कोऽपी-त्युज्झित्वा तुरगौ पथि । आरोहतां सरःपालीं, यातौ पादप्रचारतः ॥ ११० ॥ सादिनं चैकमन्वागच्छन्तं दृष्ट्वा चणिप्रसूः । पक्षालयन्तं वासांसि रजक स्माह तीरंगम् ।। १११ ।। अरेरे नश्य नश्य त्वं, भग्नो नन्दमहीपतिः । नन्दाः पते, चन्द्रगुप्तस्य सादिभिः ॥ ११२ ॥ तच्छ्रुत्वा स पलायिष्ट, चाणिक्यस्तत्पदे स्थितः । चन्द्रगुप्तस्तु नीरान्तः, स्थगितः पद्मिनीवने ॥ ११३ ॥ स च सादी तदावादी-चाणिक्यं रजकायितम् । दृष्टौ किं चन्द्रयाणिक्यौ, यान्तावत्रेति सोऽभ्यधात् ॥ ११४ ॥ चाणक्यो न मया दृष्ट- चन्द्रगुप्तस्तु तिष्ठति । निलीनः पद्मिनीपण्डे, तापाक्रान्तमरालवत् ॥ ११५ ॥ दृष्ट्वा सायपि तं स्माह, क्षणं विभ्रहि ये हयम् । तेनौच्यत विभेम्यस्मा - तमावध्यततस्तरौ ॥ ११६ ॥ जले प्रवेष्टुं मुक्तासि-र्यावन्मुञ्चति मोचके । तावत्तस्यैव खङ्गेन चाणिक्यस्वमसाधयत् ।। ११७ ।। पुनर्द्धावपि तस्याश्व - पथारुह्य पलायितौ । गत्वा च कियन्तीं भूमिं तमपि प्रागिवोज्झताम् ।। ११८ ।। गच्छन्नू च चाणिक्य - चन्द्रगुमरे त्वया । किं तदा चिन्तयाञ्चक्रे, यदाऽशिक्षिषि सादिनम् ।। ११९ ॥ चन्द्रगुप्तोऽवदत्तात !, तदैवं चिन्तितं मया । मम साम्राजमार्येण दृष्टमित्थं भविष्यति ॥ १२० ॥ तं निश्चिक्येऽथ चाणिक्यो, न मे व्यभिचरत्यसौ । मदुक्तमस्याsनुयं शिष्यस्य गुरुवाक्यवत् ॥ १२१ ॥ अथ क्षुधार्त्त संस्थाप्य, चन्द्रगुप्तं वनान्तरे । चाणिक्यः प्राविशत् कश्चिद्ग्राममन्नाय तत्कृते ।। १२२ ।। तिलकैष्टीकमानाङ्ग, नाशालग्नमहोदरम् । वैकं विममायान्तं चाणिक्यः पृच्छति स्म तम् ।। १२३ ।। भोजनं लभ्यते कापि, सोऽवदल्लभ्यते भृशम् । एतस्य यजमानस्य, गृहेऽयास्ति महोत्सवः ॥ १२४ ॥ सोऽपूर्वाणां विशेषेण, दत्ते दधिकरम्बकम् । व्रज त्वमपि भुक्काऽहमप्यायातस्ततोऽधुना ॥ १२५ ॥ मा ज्ञासीन्नत्र मां कोऽपि प्रविष्टं नन्दपूरुषः । मां विना चन्द्रगुप्तं च, कोऽपि मा स्म ग्रहीहिः ॥ १२६ ॥ नन्दाश्वत्रारैर्दुर्वा रैः स चेदाजः कथञ्चन । ततः सर्वस्वमोपान्मे, छिन्ना राज्यस्पृहालता ।। १२७ ।। एवं विचिन्त्य रक्षो-व

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28