Book Title: Samprati Nrupati Charitram
Author(s): Chaturvijay
Publisher: Atmanand Jain Pathshala

View full book text
Previous | Next

Page 7
________________ नृपमूचे निमित्तवित् । देवायमेवमासीनो, धत्ते त्वद्वंशपर्भुताम् ||६९ || अरोषयद्भिस्तदेव !, साम्ना च विनयेन च । असावुत्थापनीयोऽस्माज्ज्वालितेन किमग्निना ॥ ७० ॥ राजादेशात्ततो दास्या, दत्तं तस्यान्यदासनम् । उक्तचैवमिहास्व त्वं द्विजराजासनं त्यज ॥ ७१ ॥ सोऽथ दध्यौ न युक्तं त-यददत्तासनासनम् । अयुक्ततरमेतच्च यदुत्थानं ततोऽपि हि ॥ ७२ ॥ विमृश्येति स तामूचे ऽत्र मे स्थास्यति कुण्डिका । ततस्ताममुचत्तत्रा न्यत्र न्यास्थत् त्रिदण्डकम् ॥ ७३ ॥ यज्ञोपवीतमन्यत्रे - त्यमुचद्यद्यदासनम् । रुरोध तत्तदन्यान्यै- रासनं स ग्रहात्तवत् ॥ ७४ ॥ धृष्टोऽयमिति राज्ञाऽथ, धृत्वा पद्भ्यामकर्ण्यत । सोऽपि भूमेरथोत्थाय, प्रत्याज्ञासीदिदं यथा ॥ ७५ ॥ कोषभृत्यमहामूलं, पुत्रमित्रादिशाखकम् । नन्दमुत्पाटयिष्येऽहं महाद्रुममिवानिलः ॥ ७६ ॥ शिखां बध्ध्वा च चाणिक्य - स्ततोऽवोचदुषारुणः । संपूर्णायां प्रतिज्ञायां, शिखेयं छोटयिष्यते ॥ ७७ ॥ रोचते त्वत्पितुर्यत्तत् कुर्यास्त्वमिति वादिनः । दत्वाऽर्द्धचन्द्रं तं नन्द-पतयो निरसारयन् ॥ ७८ ॥ स नियैश्च पुराद्दध्यौ, कषायविवशात्मकः । अज्ञानान्धस्तदाऽकार्ष, प्रतिज्ञां महतीं हहा ।। ७९ ॥ तदियं पूरणीयैव, मर्त्तव्यमथवाऽऽहवे' । नोपहासास्पदैः स्थातुं शक्यं जीवद्भिरन्यथा ॥ ८० ॥ तत्कथं स्यादिति ध्यातु-गुरुवाक्यं मनस्यभूत् । भविष्यत्येष चाणक्यो, बिम्वान्तरितराज्यकृत् ॥ ८१ ॥ प्रतीच्यामप्युदेत्यंश्रु - र्विपर्यस्यति भूरपि । मेरोरपि चलेच्चूला, चलत्यार्षं वचस्तु न ।। ८२ ॥ ततो बिम्बपरीक्षार्थं, परिव्राड्वेषमादधत् । मयूरपोषकग्रामं, नान्दं सोऽगात् परिभ्रमन् ॥ ८३ ॥ प्रविवेश च भिक्षार्थ, स महत्तरमन्दिरम् । मैस्तज्जनैः पृष्टो, भगवन् ! वेत्सि किञ्चन ॥ ८४ ॥ सोऽवदत् वेद्मि निःशेषं, तमथोचे महत्तरः । तर्हि पूरय मत्पुत्र्या - चन्द्रमःपानदोहदम् ।। ८५ ।। यतः साऽस्ति तदमाप्त्या, प्रस्थितेव यमालये । तदेनं पूरयन्नस्या - स्त्वं जीवातुर्भवाधुना ॥ ८६ ॥ अवतीर्णोऽस्ति गर्भेऽस्या, राज्यार्हः कोपि पूरुषः । ज्ञात्वेति दोहदात्तस्मा - च्चाणिक्यस्तमभाषत ॥ ८७ ॥ दोहदं पूरयाम्यस्या - वेगर्भ मे प्रयच्छत । प्रपन्नं तेन १ गलहस्तकम् । २ युडे

Loading...

Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28