Book Title: Samprati Nrupati Charitram
Author(s): Chaturvijay
Publisher: Atmanand Jain Pathshala

View full book text
Previous | Next

Page 6
________________ समतिनृपः। ययौ पित्या तस्या, जाम्योऽन्या अपि चाऽऽगमन् ॥ ५० ॥ तामां महेम्यकान्ताना-पीयुषीणां महाधिया । मातापित्रादयः सर्वे, कुर्वत्य-तिचरित्र ॥२॥ त्यन्तगौरवम् ॥५१॥ काचिदभ्यायन्त्या-बर्तयति चापरा । काऽपि सपयति स्नेहा-बिलेपपति काऽपि च ॥ ५२ ॥ काऽपि संस्कुरुते पादौ, काऽप्यावधात्यलस्कृतीः । वीजयन्ति च ताः काशि-दुपात्तैईस्तशारकैः ॥ ५३॥ उपचारवचोभिव, सदाप्युल्लापयन्त्यपि । किंबहक्तेन राजीवत्, सर्वेऽप्याराधयन्ति ताः ॥५४ ॥ कार्यते कर्म दासीव, चाणिक्यस्य पुनः प्रिया। दरिद्रदयितेत्याप, सत्कृति न कुतोऽपि सा ॥५५॥ विवाहानन्तरं ताथ, दिन्पचीनांशुकादिभिः। सत्कृत्य सपरीवाराः, प्रेष्यन्ते स्म सगौरवम ॥ ५६ ॥ दचा चाणिक्यपल्यै च, वाससी गोणिविभ्रमे । गच्छे-त्सेऽवगैः साई-मित्युक्त्वा प्रेषिता गृहात् ॥ ५७॥ ततः साऽचिन्तयडिग्धिग, दारिद्रपमपमानदम् । यत्र मातापितृभ्योऽपि, भवत्येवं पराभवः ॥ ५८ ॥ पराभवमिवोमंती, ग्भ्यामश्रुमिषात्ततः। भाजगाम पूहं पत्यु-नंवाम्बुदसमानना ॥५९॥ प्रियः पप्रच्छ कि खिने-वागताऽपि पितु-हात् । नोचे किश्चित् पुनदि, पटाऽऽस्यत्तं पराभवम् ॥६०॥ तच्छु त्वा सोऽपि सङ्कान्त-तत्वेदपदचिन्तयत् । अर्थ एव हि गौरव्यो, न कौलिन्यं न वा गुणाः ॥ ६१ ॥ कलावानपि राजाऽपि, न भाति क्षीणवैभवः । करोऽप्यङ्कलीनोऽपि, श्लाघ्यते धनवान् पुनः ॥ ६२ ॥ वित्तादय एव सर्वत्र, प्रतिष्ठां लभने जने । काबनश्रियमाविभ्र-मेरुः क्षितिभृतां धुरि ॥ ६३ ॥ सत्यां भवन्त्यसन्तोऽपि, यान्त्यां सन्तोऽपि यान्ति च । यया सार्द्ध गुणाः सर्वे, सा श्रीरेफैच नन्दत ॥ ६४॥ अर्थचिन्तामणिरिच, चिन्तितार्थप्रसाधकः । तन्मयाऽप्यर्जनीयोऽसौ, तदेकमनसाऽधुना ॥ ६५ ॥ श्रुतश्च पाटलीपुत्रे, नन्दो विप्रसुवर्णदः । | ततस्तं मार्गयामीखि, ध्याचा तत्राभु सोऽगमत् ॥ ६६ ॥ प्राविक्षच्च नृपावास, देवात् केनाप्यवारितः । आक्रम्य राजबद्राज-सिंहासनमुपाविशत् ॥ ६७ ॥ इतः स्नातविलिप्ताङ्गः, सर्वालङ्कारभूषितः । नैमित्तिकभुजालम्बी, तत्रागानन्दभूपतिः ॥६८॥ पुरश्चाणिक्यमालोक्य, १ भगिन्यः

Loading...

Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28