Book Title: Samprati Nrupati Charitram
Author(s): Chaturvijay
Publisher: Atmanand Jain Pathshala

View full book text
Previous | Next

Page 5
________________ भोक्ष्यसे? । सोऽवदत् किं प्रभो स्यात् क्षुत्, कल्पद्रोरपि सन्निधौ ॥ ३१ ॥ सांप्रतं किन्लि याचे, स्यातां चैवत्पदौ गतिः । इति जल्पन्न - नल्पार्त्तिः, प्रक्षीणायुर्व्यपद्यत ।। ३२ । सामायिकस्याऽव्यक्तस्य, प्रभावादुदपद्यत । रङ्कः सैष सुतो यस्य, सोऽन्वयस्तस्य कथ्यते ॥ ३३ ॥ इहाऽस्ति प्रथमद्वीपे, भरतक्षेत्रभूषणम् । फुल्लन्निःप्रतिमल्ल श्री - गल्लदेशः सुखैकभूः ॥ ३४ ॥ ग्रामोऽस्ति चणकग्राम-नामकस्तत्र विश्रुतः । बहुधान्यमनोहारी, गोरसाढ्यः सृकाव्यवत् ॥ ३५ ॥ चणीति ब्राह्मणस्तत्र, सञ्च्चरित्रः पवित्रधीः । अर्हन्डर्म्मविशुद्धात्मा, श्रद्धालुः श्रावकौत्तमः ॥ ३६ ॥ प्राप्तोत्कर्षाणि हृद्ग्रामे, विद्यास्थानानि नित्यशः । चतुर्द्दशापि निर्बाधं, यस्यावात्सुः कुटुम्बवत् ॥ ३७ ॥ आगुस्तत्रान्यदाssचार्याः, श्रुतसागरसूरयः । तद्गृहोपरिभूम्यां च नृपास्थान्यामिव स्थिताः ॥ ३८ ॥ तदा च तत्र तत्कान्ता-सूत सूनुं चणेश्वरी । प्ररूढदा प्रागेव, प्राचीवार्क स्फुरत्प्रभम् ॥ ३९ ॥ कृत्वा जन्मोत्सवं तस्य, द्वादशे दिवसे ततः। चक्रे चाणिक्य इत्याख्या -मुत्सवेन महीयसा ॥ ४० ॥ तनवणी तनूजं तं वन्दयित्वा गुरोः क्रमान् । दाढावृत्तान्तमाचख्यौ पृच्छति स्म च तत्फलम् ॥ ४१ ॥ गुरवोऽतीन्द्रियज्ञान-समक्षसमयत्रयाः । आख्यभेष महाराजो, भविष्यति महामतिः ॥ ४२ ॥ अथ सोऽन्तर्गृहं गच्चा, दध्यौ सूनुर्ममापि किम् । कृत्वाऽनर्थावहं राज्यं गमिष्यत्यधमां गतिम् ॥ ४३ ॥ ततः प्रघृष्य तद्दाडा-वणी वालकरश्मिना (?) । गुरोरावेदयामास स्वरूपं तद्यथाकृतम् ॥ ४४ ॥ गुरुः प्रोवाच तं भद्र, किमिदं विदधे त्वया । यद्यथोपार्जितं येन, भोक्तव्यं तेन तत्तथा ॥ ४५ ॥ त्वया यद्यप्यघृष्यन्त, दादाः सूनुस्तथाप्यसौ । बिम्बं किञ्चिद्विधायैव, राज्यं प्राज्यं करिष्यति ॥ ४६ ॥ अथ प्रबर्द्धमानः स चाणिक्यस्त्यक्तशैशवः । विद्याः सर्वास्तदाचार्या शुभ्यं धनमवाददे ॥ ४७ ॥ अथानुरूपां पुत्रस्य, मृगाङ्कस्येव रोहिणीम् । विलोक्य ब्राह्मणीमेकां, चणी तं पर्यणाययत् ॥ ४८ ॥ ततः पितरि कालेन, क्रमात् कवलितेऽपि हि । सुधीर्वितृष्ण एवाऽस्था द्वर्षास्विव सदैव सः ॥ ४९ ॥ अन्यदा दयिता तस्य भ्रातुः परिणयोत्सवे । १ दाढायुक्तम

Loading...

Page Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28