Book Title: Samprati Nrupati Charitram
Author(s): Chaturvijay
Publisher: Atmanand Jain Pathshala

View full book text
Previous | Next

Page 3
________________ ॥श्रीमद्विजयानन्दसूरीश्वरक्रमकजेभ्यो नमः ॥ ॥ श्रीमत्संप्रतिनपतिचरित्रम् ॥ SARKAR आसीदिहावसपिण्यां, चतुर्विशो जिनेश्वरः । आत्तलोकातिगैश्चर्यः, श्रीवीरस्त्रिजगत्मभुः॥१॥ स्वामिना च सुपाख्यः, पञ्चमो गणभृवरः। भविष्यत्येष सन्तानी-त्यध्यास्यत निजे पदे ॥२॥ शिष्यस्तस्याभवज्जम्बू-जोम्बूनदसमप्रभः । नादालोभाविवान्यस्य, केवकश्रियमाप्य यः॥३॥ अजायत विनेयस्तत्-प्रभवः प्रभवः प्रभुः । व्रतेऽप्यभून्मनोहारी, नृणां शैली हि दुस्त्यजा ॥ ४ ॥ & अन्तेवासी स तस्यासीद्, भट्टः शय्यंभवः पुनः । आतीर्थस्थायि ययक्रे, दशवैकालिकश्रुतम् ॥५॥ यशोभद्रो यशोभद्रा, मूरिस्तस्मा दजायत । पुनस्ततोऽपि संभूतः, सम्भूत इति विश्रुतः॥६॥ भद्रवाहुर्भद्रबाहु-मुख्योऽभूद्गणभृत्ततः। नियुक्तयः कृता येन, श्रुतसबम दीपिकाः॥७॥ युगप्रधानतां मेजे, स्थूलभद्रस्ततः परम् । यस्तृणीकृतकन्दर्पः, पश्चिमः श्रुतकेवली ॥ ८॥ शिष्यो बभूवतुस्तस्य, महागिPरिसुहस्तिनौ । निरस्ताऽधेषतमसौ, सूर्याचन्द्रमसावि ॥९॥ पृथक् पृयग्गणं दया, गुरुणा स्थापितावपि । गाढस्नेहौ सतीर्थ्यवा-दभूतां ६ सहचारिणौ ॥ १० ॥ अन्यदा तो विहारेण, कौशाम्बी जग्मतुः पुरीम् । पुष्कलकाश्रयालाभात् , तस्यतुः पपगाश्रयौ ॥ ११॥ तदा च १ सुवर्ण २ धर्म यावत् । ३ तमा-पापं, पसे-तमोऽन्धकारः, । ४ विस्तीर्ण। HIRECISISEASAककककमात्र

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28