Book Title: Samprati Nrupati Charitram
Author(s): Chaturvijay
Publisher: Atmanand Jain Pathshala

View full book text
Previous | Next

Page 2
________________ ॥ निवेदनम् । श्रीसंप्रतिक्षितिपतवरपघवद्धं सम्यक्त्वपोषकमिदं भविनां चरित्रम् । नुवः प्रतापविजयेन मुनीश्वरेण हर्षा दशोधयमहं लघुधीधरोऽपि ॥१॥ आदाविहास्ति नदि मालमस्तदोष प्रान्ते प्रशस्तिरपि नो चरितस्य कर्तः निष्कासितं मतिधनेन कुतोऽपि केना-पीत्थं विकल्पनमिहाकरवं स्वचित्ते ॥२॥ जीण प्रतापविजयो मुनिरिहयुद्धि-दत्ते स्म शोधनविधौ निजपुस्तक मे। मज्ज्ञानभानुरनिशं वृजिनान्धकार-हत् प्रादुरस्तु हृदये विमलं तदस्य ॥ ३ ॥ श्रेष्टिखुशालचन्द्राङ्गजन्मा श्रीमालिवंशजः डभोईपुरवास्तव्यो जेष्ठालालो विशुद्धधीः ॥४॥ म्वमानश्रेयसे व्यसहाय व्यतरन्मुदा एतन्मुद्रापणे तेन शतश साधुवादभार ॥५॥ पत्रोद्भवा याऽष भवेदशुद्धि-हनोपजाता यदि वा ममापि । संशोधयिष्यन्ति पुधा विधाय कृषां मयि स्वछहदो मुदा साम् ॥६॥ रसाब्धिजिनसंख्य(२४४६)ऽन्दे श्रीरादर्भावतीपुरि । निवेदनमलेखोदं मतुरेणालाध,मना ॥ ७ ॥

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 ... 28