Book Title: Sambodhi 1983 Vol 12
Author(s): Dalsukh Malvania, H C Bhayani, Nagin J Shah
Publisher: L D Indology Ahmedabad

Previous | Next

Page 287
________________ . आश्रित्य व्यवहारमार्गमथवा मूलोत्तराख्यान् गुणान् साधोरयतो मम स्मृतिपथा प्रस्थापि यद्दूषणम् । शुद्ध्यर्थ तदपि प्रभो तव पुरः सजोऽहभालोचितुम् निःशल्य हृदयं विधेयमजः भव्यैर्यतः सर्वथा ॥९॥ सर्वोऽन्यत्र मुहुर्मुहुर्जिनपते लोकैरसंख्यैर्मित: व्यक्ताव्यक्तविकल्पजालकलितः प्राणी भवेत् संसूतौ । तत्तावद्भिरय मदै(मैं)व निचितो दोर्विकल्पानुगैः प्रायश्चित्तमियत् कुतः श्रुतगतं शुद्धिर्भवत्सन्निवेः(धौ) |॥१०॥ भावान्तःकरणेन्द्रियाणि विधिवत्संहृत्य बायाश्रयान् एकीकृत्य पुनस्त्वया सह शुचिज्ञानकसन्मूर्तिना । निःसङ्गश्रुतसारसङ्गतमतिः शान्तो रहः प्राप्तवान् यस्त्वां देव समीकृते स लभते धन्यो भवत्सन्निधिम् ॥११॥ त्वामासाद्य पुराकृतेन महता पुण्येन पूज्यं प्रभु ब्रह्माद्यैरपि यत्पदं न सुलभ तल्लभ्यते निश्चितम् । अहन्नाथ परं करोमि किमह चेतो भवत्सन्निधौ अद्यापि त्रियमाणमप्यतितरामेतदबहिर्धावति ।।१२।। संसारो बहुदुःखदः सुखपदं निर्वाणमेतस्कृते त्यक्त्वार्थादितपोवनं वयमितास्तत्रोज्झितः संशयः । एतस्मादपि दुष्करव्रतविधेर्वा( )द्यापि सिद्धिर्यतो वातालीतरलीकृतं दलमिव भ्राम्यत्यदो मानसम् ॥१३॥ झम्पाः कुर्वदितस्तत: परिलसद्वाहत्यार्थलाभादन्नित्यं व्याकुलतां पर गतवतः कार्य विनाप्यात्मनः । ग्राम बासयदै न्द्रिय भवकृतो दूर' सुहृत्कर्मणः क्षेमं तावदिहास्ति कुत्र यमिनो यावन्मनो जीवति ॥१४॥ नूनं मृत्युमुपैति यातममलं त्वां शुद्धबोधात्मक त्वत्तस्तेन बहिर्भवत्यविरतं चेतो विकल्पाकुलम् । स्वामिन् किं क्रियतेऽत्र मोहवशतो मृत्योर्न भोः कस्य तन् सर्वानर्थपर पराकृदहितो मोहः स मे वार्यताम् ॥१५॥ सम्बो . ३

Loading...

Page Navigation
1 ... 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326