Book Title: Sambodhi 1983 Vol 12
Author(s): Dalsukh Malvania, H C Bhayani, Nagin J Shah
Publisher: L D Indology Ahmedabad

Previous | Next

Page 286
________________ आत्मबोधः यद्यानन्दनिधिं भवन्तममलं तत्त्वं मनो गाहते त्वन्नामस्मृतिलक्षणो यदि महामन्त्रोऽस्त्यनन्तप्तभः । यानं च त्रितयारमके यदि भवेत माग भवदर्शिते को लोकेऽत्र सतामभीष्टविषये विघ्नो जिनेश प्रभो ।।१।। निःसनत्यमरागिताथ समता कर्मक्षयो बोधन विश्वव्यापि समं दृशा तदतुलानन्देन वीर्यण च इई हरदेव तवैध संवृतिपरित्यागाय जात कमः शुद्धस्तेन सदा भवच्चरणयो: सेवा सता सम्मता ।।२।। यद्यतस्य दृढा मम स्थितिरभूत त्वत्सेवया निश्चितं त्रैलोक्येश बलीयसोऽपि हि कुतः संभा(सा)रशत्रोभयम् । प्राप्तस्यामृतवर्षहर्ष जनक सच्छत्रधारागृहम् पंसः किं कुरुते शुची खरतरो मध्याह्नकालातपः ।।३।। यः कश्चिन्निपुणो जगत्त्रयगतानर्थानशेषां श्चिरं सारासारविवेचकमनसा मीमांसते निस्तुषम । तस्य त्वं परमेक एव भगवन् सारो ह्यसारं पदं सर्व (तत् ?) भवदाश्रितस्य महती तेनाभवन्नितिः ।।४।। ज्ञानं दर्शनमप्यशेष विषयं सौख्यं तदात्यन्तिक वीर्य व प्रभुता च निर्मलतरा(२)रूपं स्वकीय तव । सम्यग्योगहशा जिनेश्वर चिरात्तेनोपलब्धे त्वयि ज्ञानं किं न विलोकितं न किमथ प्राप्तं न किं योगिभिः ।।५।। स्वामेकं त्रिजगत्पतिं परमह मन्ये जिनस्वामिन त्वामेकं प्रणमामि चेतसि दधे सेवे स्तुवे सर्वदा । स्वामेकं शरणं गतोऽस्मि बहुना प्रोक्तेन किंचिद्भवेत् इत्थं तद्भवतु प्रयोजनमतो नान्येन मे केनचित् ।।६।। पापं कारितवान् यदन कृतवानन्यैः कृतः साध्विति भ्रान्त्याहं प्रतिपन्नवाश्च मनसा वाचा च कायेन च । काले सम्प्रति यच्च भाविनि नवस्थानोदगतं यत्पनः तन्मिथ्याखिलमस्तु मे जिनपते स्व निन्दतस्ते पुरः ।।७।। लोकालोकमनन्तपर्यययुतं कालत्रयीगोचर स्वं जानासि जिनेन्द्र पश्यतितरां शश्वत्समं सर्वतः । स्वामिन् वेरिस मर्मजन्मजनितं दोष न किंचित्कुतो हेतोस्ते पुरतः स वाच्य इति मे शुद्धयर्थमालोचितुम् ।।८।।

Loading...

Page Navigation
1 ... 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326