Book Title: Sambodhi 1983 Vol 12
Author(s): Dalsukh Malvania, H C Bhayani, Nagin J Shah
Publisher: L D Indology Ahmedabad

Previous | Next

Page 289
________________ कि लोकेन किमाश्रयेण किमुत द्रव्येण कायेन किं किं वाग्भिः कुमुतेन्द्रियैः किमसुभिः किं तर्विकल्पैरपि । सर्वे पुद्गलपर्यया बत परे त्वत्त प्रमत्तो भवन् नात्मन्नेभिरभिश्रयस्यतितरामालेन कि बन्धनम् ।।२४।। धर्माधर्मनभांसि काल इति मे प्रवाहित कुर्वते चत्वारोऽपि सहायतामुपगतास्तिष्ठन्ति गत्यादिषु । एकः पुद्गल एव सन्निधिगतो नो कर्म कर्माकृति: बैरीबन्धकदेष सम्प्रति मया भेदासिना खण्डितः ।।२५।। रागद्वेषकृत र्य था परिणमेद्रूपान्तरैः पुद्गलो नाफाशादिचतुष्टय विरहितं मूर्त्या 'तथा' प्राणिनाम । ताभ्यां कर्म नवं भवेदविरतं तस्मादियं संसृति: तस्यां दुःखपरम्परेति विदुषा त्याज्यो प्रयात्नेन ती ॥२६|| किं बाह्येषु परेषु वस्तुषु मन. कृत्वा विकल्पान्बहून् रागद्वेषमयान्मुधैव कुरुषे दुखाय कर्माशुभम् । आनन्दामृतसागरे यदि वसस्यासाद्य शुद्धात्मनि स्फीतं तत्सुखमेकतामुपगतं त्वं यासि रे निश्चितम् ।।२७|| इत्याधाय हृदि स्थिर जिन भवत्पादप्रसादात्सति अध्यात्मकतुलामयं जन इतः शुद्ध्यर्थमारोहति । एनं कतु ममी च दोषिणमिता: कर्मारयो दुर्धराः तिष्ठन्ति प्रसम तदत्र भगवन् मध्यस्थ साक्षी भवान् ।।२८।। द्वैत' समृतिरेव निश्चयवशाददै तमेवामृत संक्षेपादुभयत्र कल्पितमिदं पर्यन्तकाष्ठागतम् । निर्गत्याद्य पदाच्छनैः शबलितादन्यत्समालम्बते यत्सो संश इति स्फुट व्यवहृते ब्रह्मादिनामेति च ॥२९॥ चारित्रं यदभाणि केवलशा देव त्वया मुक्तये पुसा तखलु मादृशेन विषमे काले कलौ दुर्धरम् । भक्तिर्या समभृदिह त्वयि दृढा पुण्यैः पुरोपार्जितः संसाराण वतारणे जिन ततः सेवास्तु पोतो मम ॥३०।।

Loading...

Page Navigation
1 ... 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326