SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ कि लोकेन किमाश्रयेण किमुत द्रव्येण कायेन किं किं वाग्भिः कुमुतेन्द्रियैः किमसुभिः किं तर्विकल्पैरपि । सर्वे पुद्गलपर्यया बत परे त्वत्त प्रमत्तो भवन् नात्मन्नेभिरभिश्रयस्यतितरामालेन कि बन्धनम् ।।२४।। धर्माधर्मनभांसि काल इति मे प्रवाहित कुर्वते चत्वारोऽपि सहायतामुपगतास्तिष्ठन्ति गत्यादिषु । एकः पुद्गल एव सन्निधिगतो नो कर्म कर्माकृति: बैरीबन्धकदेष सम्प्रति मया भेदासिना खण्डितः ।।२५।। रागद्वेषकृत र्य था परिणमेद्रूपान्तरैः पुद्गलो नाफाशादिचतुष्टय विरहितं मूर्त्या 'तथा' प्राणिनाम । ताभ्यां कर्म नवं भवेदविरतं तस्मादियं संसृति: तस्यां दुःखपरम्परेति विदुषा त्याज्यो प्रयात्नेन ती ॥२६|| किं बाह्येषु परेषु वस्तुषु मन. कृत्वा विकल्पान्बहून् रागद्वेषमयान्मुधैव कुरुषे दुखाय कर्माशुभम् । आनन्दामृतसागरे यदि वसस्यासाद्य शुद्धात्मनि स्फीतं तत्सुखमेकतामुपगतं त्वं यासि रे निश्चितम् ।।२७|| इत्याधाय हृदि स्थिर जिन भवत्पादप्रसादात्सति अध्यात्मकतुलामयं जन इतः शुद्ध्यर्थमारोहति । एनं कतु ममी च दोषिणमिता: कर्मारयो दुर्धराः तिष्ठन्ति प्रसम तदत्र भगवन् मध्यस्थ साक्षी भवान् ।।२८।। द्वैत' समृतिरेव निश्चयवशाददै तमेवामृत संक्षेपादुभयत्र कल्पितमिदं पर्यन्तकाष्ठागतम् । निर्गत्याद्य पदाच्छनैः शबलितादन्यत्समालम्बते यत्सो संश इति स्फुट व्यवहृते ब्रह्मादिनामेति च ॥२९॥ चारित्रं यदभाणि केवलशा देव त्वया मुक्तये पुसा तखलु मादृशेन विषमे काले कलौ दुर्धरम् । भक्तिर्या समभृदिह त्वयि दृढा पुण्यैः पुरोपार्जितः संसाराण वतारणे जिन ततः सेवास्तु पोतो मम ॥३०।।
SR No.520762
Book TitleSambodhi 1983 Vol 12
Original Sutra AuthorN/A
AuthorDalsukh Malvania, H C Bhayani, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1983
Total Pages326
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy