Book Title: Pratyek Tattva Chintamani
Author(s): Sadanand Vidvat
Publisher: Achyut Granthmala
View full book text
________________
२६८
प्रत्यकूतत्त्व चिन्तामणौ
सृष्ट्यादिवाक्यमपि तत्परमद्वितीये
ह्यारोप्य तत्र सकलं प्रतिषिध्यतेऽदः । तेनापि सच्चिदमितात्मपदं विशुद्धं
सिद्धयेदखण्डमिति वेदशिरो मतं सत् ॥ ३६ ॥
ननु वेदान्तैर्ब्रह्मणि जगत्कारणत्वेन प्रतिपाद्यमाने सति ब्रह्म सप्रपच स्यात् । अन्यथा सृष्टिवाक्यानामप्रामाण्यापत्तेरित्याशङ्क्य नहि सृष्टिवाक्यानां सृष्टौ तात्पर्य्यम्, किन्तु द्वितीये ब्रह्मण्येव तत्प्रतिपत्तौ कथं सृष्टेरुपयोगः ? इत्थं यदि सृष्टिमनुपन्यस्य निषेधा ब्रह्मणि प्रतिपाद्येत, तदा ब्रह्मणि प्रतिषिद्धस्य प्रपञ्चस्य वाया प्रतिषिद्धस्य रूपस्येव ब्रह्मणोऽन्यत्रावस्थानशङ्कया न निर्विचिकित्समद्वितीयत्वं प्रतिपादितं स्यात् । ततः सृष्टिवाक्याद् ब्रह्मोपादेयत्वज्ञाने सति उपादानं विना कार्यस्यान्यत्र सद्भावशङ्कायां निरस्तायां "नेति नेति' ( वृ० २६/६ ) इत्यादिनापि ब्रह्मण्यपि तस्यासत्त्वोपपादने प्रपञ्चस्य तुच्छत्वावगमे निरस्त निखिल द्वैतविभ्रममखण्डं सच्चिदानन्दैकरसं ब्रह्म सिद्धयतीति परम्परया सृष्टिवाक्यानामप्यद्वितीये ब्रह्मण्येव तात्पर्यमित्याशयेन समाधत्ते — सृष्ट्यादिवाक्यमिति || ३६ ||
एवं तटस्थनिजरूपसुलक्षणाभ्यां
संलक्षितं भवति तत्पदवाच्यमच्छम् । चैतन्यमीश्वरपदास्पदमात्मशक्ति
मायाश्रितं निजमहिम्नि सदा स्थितं तत् ॥ ३७ ॥
तदेवं स्वरूपतटस्थ लक्षणलक्षितं तत्पदार्थ निरूपणमुपसंहरतिएवमिति । तत्पदवाच्यं चैतन्यमीश्वरपदास्पदं मायाशक्त्याश्रितं तट -
Shree Sudharmaswami Gyanbhandar-Umara, Surat
----
www.umaragyanbhandar.com

Page Navigation
1 ... 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366