Book Title: Pratyek Tattva Chintamani
Author(s): Sadanand Vidvat
Publisher: Achyut Granthmala
View full book text
________________
३०६
प्रत्यक्तत्त्वचिन्तामणौ
विविदिषन्ति यज्ञेन दानेन तपसा विश्वं शतं सहस्रं च सर्वमक्षय्यवाचकम् वेदान्तविज्ञानसुनिश्चितार्थाः वैचिन्यश्च समस्य न वैशेष्यात् तद्वादस्तद्वादः
पृ० ५० १०४-६ १६०-१८ १५९-२०
२५६--८
शान्तो दान्त उपासीत शास्त्रफलं प्रयोक्तरि
शिवमद्वैतं चतुर्थ मन्यन्ते श्रवणं कीर्तनं विष्णोः श्रोत्रमाकाशः
१६१-१२ । ५०-१४ । ५२-२३ । ३६-१५ । ५८-२०
३०--८ २५६--२
सच्च त्यच्चाभवद् सता सोम्य तदा सम्पन्नो भवति
सत्यं ज्ञानमनन्तं ब्रह्म
सत्यं प्रत्यगात्मा
२४६--४ २६३-२१ (२४६-१८ ।२६२--७
१८५-१३ (१५७-१६
२३२-६ (२५०-१४
५५-११ ५६--८ १६५-१४
सदेव सोम्येदमग्र आसीत्
सपर्यगाच्छुक्रमकायमत्रणम् स यत्तत्र किञ्चित् स यदा प्रतिबुध्यते
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366