Book Title: Pratyek Tattva Chintamani
Author(s): Sadanand Vidvat
Publisher: Achyut Granthmala

View full book text
Previous | Next

Page 341
________________ वर्णानुक्रमेण श्लोकसूची ३०६ श्लो० पृ० ४७-१०१ ५२-२७६ ३५-१६४ ८३-२०८ २०-१६० २६-१२ ८८-२१० ८५-२०६ ५६-१०३ ५५-१७७ १८-१४६ अत्र सर्वपदेनोक्तं यागाद्युत्थमदृष्टकम् अत्रैव केचिन्मृतिमूर्च्छयोईया: अत्रोच्यते समीचीनम् अथ जीवे परिच्छिन्ने अथ ज्ञानाश्रयस्यात्मवस्तुनः अथ संयुज्यते ज्ञानाधारेणैवात्मना अथ सर्वगतो जीवो अथान्तःकरणोपाधेः अथापूर्वविधिस्तत्र अधिष्ठानाद भिन्नं कचिदपि अधीतस्वाध्यायैर्विदितपद० अध्यस्तमज्ञानकृतं प्रतीचि अध्यस्तमद्वयसुखात्मनि चित्स्वरूपे अध्यस्तसत्ता पृथगात्मनो ना० अध्यस्तान्ध्यं भवभयगृहम् अध्यस्तेऽस्मिन् जगति अध्यासतो ब्रह्मणि चिहने परे अध्यासोऽयं परिमिततना अध्यासोऽहं ममेत्येवम् अनाद्यविद्यावरणावृतोऽसौ अनिर्वाच्या विद्या सकल. अन्त:करणभेदेन अन्यथा धीगतानां स्यात् अन्यथा निगमान्तानाम् अन्त्ये निराकर्तुरिहात्मभावात् ८-२४८ ६१-१३५ ६६-७५ ६३-७३ ५६-२७८ ३१-३६ ५-१८६ ६२-१३६ ३८-१६५ १००-२३५ १०६-२१४ ४१-६६ २३-१२१ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366