Book Title: Pratyek Tattva Chintamani
Author(s): Sadanand Vidvat
Publisher: Achyut Granthmala

View full book text
Previous | Next

Page 349
________________ तस्मात् सुधीः श्रुतिनयानुभवेषु दक्षम् तस्मात् स्वतः सिद्धमखण्डतत्त्वम् तस्मात् स्वविज्ञानघनस्वभाव० तस्मात् स्वाध्यस्तमेवेदम् तस्मादध्यास मूलस्वा० वर्णानुक्रमेण श्लोकसूची तस्मादुपाध्यसम्बन्धात् तस्माद्धीरोऽपरिमितपदप्राप्तये तस्माद्बन्धोजनिमृतिमयो तस्माद्ब्रह्माद्वयसुखनिधिः तस्माद्वेदान्तशास्त्रेऽस्मिन् तस्मान्नास्ति विधिः कश्चित् तस्मान्मातृप्रमाणादि० तस्याश्च द्रष्टृभूतस्तु तस्यां या चिदभिव्यक्ति: तस्याः परम्परायास्तु तार्किकाभिमतेऽप्येवम् तावद् दृष्टफलस्यापि तिस्रो रात्रीतं कुर्यात् तूलाज्ञाने विनष्टेऽपि तृणाद्यदाहकत्वेऽपि तेऽपि संयोगसंयुक्त० त्यक्ता चिन्तां भवभयफलाम् त्रिकालाबाध्यं यत् त्रिविधविश्वमिदं परमेशितुः त्रेधा निष्ठा श्रुतिभिरुदिता ४१ Shree Sudharmaswami Gyanbhandar-Umara, Surat ३१७ श्लो० पृ० १८८-२४२ ६३–१३६ ४७-१३० १५३-२२८ ७८-१०८ ८२-२०८ ८०-८४ ६४–७३ ७७–८२ १८२-२३६ ४२-१०० ३४-१८३ २३—६४ २१–८४ ३१-१८३ १३-१८६ ४३-१०० ६३-१०४ ६२-२०४ १०३ - २१३ १५५-२२८ १०- १८ ५०-१७४ ४४-१६८ ११-१८ www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366