Book Title: Pratyek Tattva Chintamani
Author(s): Sadanand Vidvat
Publisher: Achyut Granthmala

View full book text
Previous | Next

Page 360
________________ ३२८ प्रत्यकूतत्त्वचिन्तामणौ सकल सुखनिदानं सर्वविद्यावभासम् स क्षणिकान्यनेकानि सति ज्ञानविधाने हि सत्त्वं रजस्तम इति प्रकृतेः स्वरूपम् सदानन्दाम्भोध सत्यं तथैवास्ति सत्येव चेत्तर्हि न वस्तुसत्ता समस्तादृष्टजन्यत्वम् स युगपज्जगत् सर्वम् सर्वत्र प्रत्यभिज्ञानात् सर्व प्रियं भवत्यात्म० सर्ववेदान्तवाक्यानाम् सर्वस्य मातरमिदं प्रमाण ० सर्वोपादानभावेन स वेदान्तगोत्कृष्ट ० संसर्गासङ्गिसम्यग्धी० संसारमाकर मशेष० संसाराब्धौ प्रचुरभयदे संसृष्टत्वेऽपि चिद्धातोः साक्षात्कारो यदि भगवतः साक्षित्वं तदुपाधित्वे साक्षित्वेनाखिलजनधियां साचिद्वैविध्यतः प्रोक्तं सा च वृत्तिश्चतुर्धा स्यात् सारात्सारं निगमजलधेः Shree Sudharmaswami Gyanbhandar-Umara, Surat लो० पृ० ७८-२६१ १२१-२१७ ५८-१०३ १६- २५५ २-१४० ४१-१२८ २५-१२२ ४६-१०० ७७-२०७ १२४-२१८ ६–६० १५-८२ १६-११६ १०१-२१२ ५-६० १६६-२३३ १८६ - २४० १५—२३ १०७-२१४ ३५–४३ १७८ - २३७ ५६–६७ १७६-२३८ १५६-२२८ ८-१६ www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 358 359 360 361 362 363 364 365 366