Book Title: Pratyek Tattva Chintamani
Author(s): Sadanand Vidvat
Publisher: Achyut Granthmala
View full book text
________________
वर्णानुक्रमेण श्रुत्यादिसूची
३०७ पृ० प० (२६१---३ । १७७-२१
६७--२ २४५-१६ १२७--५ १६२--१ २६६-११ ४६-२१
सर्व खल्विदं ब्रह्म सर्व मन एव सर्वमयं सर्वाकारम् सर्व विशेषणं सावधारणम् सर्वाणि शास्त्राणि विधिनिषेधपराणि सर्वे एकीभवन्ति सलिल एको द्रष्टाऽद्वैतो भवति स वा अयं पुरुषः सहकार्यन्तरविधिः पक्षण सहसिद्धं चतुष्टयम् स हि कर्ता साक्षो चेता केवलो निर्गुणश्च सहोपलम्भनियमात् सार्वविभक्तिकस्तसिः सुखमहमखाप्सम् सुषुप्तिकाले सकले विल्लीने सेतुं दृष्ट्वा समुद्रस्य सोऽकामयत बहु स्यां प्रजायेय स्वर्गकामो यजेत स्वार्थार्पणप्रणाड्या च खाश्रयव्यामोहहेतुरविद्या
२६५--१ ५०-१६ ४६-१६ २१७--४ १३१-१६ ५८-१३
४६-२० १२६४-१० १५६-२५ २५१--१४
।१६१-१६
५-२३ १५४--७
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366