SearchBrowseAboutContactDonate
Page Preview
Page 339
Loading...
Download File
Download File
Page Text
________________ वर्णानुक्रमेण श्रुत्यादिसूची ३०७ पृ० प० (२६१---३ । १७७-२१ ६७--२ २४५-१६ १२७--५ १६२--१ २६६-११ ४६-२१ सर्व खल्विदं ब्रह्म सर्व मन एव सर्वमयं सर्वाकारम् सर्व विशेषणं सावधारणम् सर्वाणि शास्त्राणि विधिनिषेधपराणि सर्वे एकीभवन्ति सलिल एको द्रष्टाऽद्वैतो भवति स वा अयं पुरुषः सहकार्यन्तरविधिः पक्षण सहसिद्धं चतुष्टयम् स हि कर्ता साक्षो चेता केवलो निर्गुणश्च सहोपलम्भनियमात् सार्वविभक्तिकस्तसिः सुखमहमखाप्सम् सुषुप्तिकाले सकले विल्लीने सेतुं दृष्ट्वा समुद्रस्य सोऽकामयत बहु स्यां प्रजायेय स्वर्गकामो यजेत स्वार्थार्पणप्रणाड्या च खाश्रयव्यामोहहेतुरविद्या २६५--१ ५०-१६ ४६-१६ २१७--४ १३१-१६ ५८-१३ ४६-२० १२६४-१० १५६-२५ २५१--१४ ।१६१-१६ ५-२३ १५४--७ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034588
Book TitlePratyek Tattva Chintamani
Original Sutra AuthorN/A
AuthorSadanand Vidvat
PublisherAchyut Granthmala
Publication Year1932
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy