Book Title: Pratyek Tattva Chintamani
Author(s): Sadanand Vidvat
Publisher: Achyut Granthmala

View full book text
Previous | Next

Page 329
________________ वर्णानुक्रमेय श्रुत्या दिसूची एतस्यैवानन्दस्यान्यानि भूतानि एतावदरे खल्वमृतत्वम् एष नैमित्तिकः प्रोक्त: एष वशी एष सर्वस्येशानः एष एव साधु कर्म कारयति ऐतदात्म्यमिदं सर्वम् ऐन्द्राग्नो द्वादशकपालः पुरोडाश: कर्त्तारभ्व क्रियाञ्चैव कर्त्ता शास्त्रार्थवत्त्वात् कषाये कर्मभिः पक्वे कामः सङ्कल्पो विचिकित्सा कार्योपाधिरयं जीव: किमज्ञानस्य दुष्करम् को वान्यात् कः प्राण्यात् क्षेत्रज्ञवापि मां विद्धि गोभिः शृणोत मत्सरम् से क ग Shree Sudharmaswami Gyanbhandar-Umara, Surat २८७ पृ० प० €४–१६ १८३ – ११ २६१ - १७ ६१- - ६ २६६—३ २४५–२२ ११-२ २४५-२२ २४-२१ २३२–१० ३१-२२ ५७-१२ ५० - १६ ५२–१६ २०-२३ -१ २२२ -४ २५७-- १३ १७५ – १४ -२३ २५६२१ www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366