Book Title: Pratyek Tattva Chintamani
Author(s): Sadanand Vidvat
Publisher: Achyut Granthmala
View full book text
________________
२६८
चतुर्युगसहस्राणि
जगत्प्रतिष्ठा देवर्षे !
तत्केन कं पश्येत्
तत्तेजोऽसृजत तत्त्वमस्यादिवाक्योत्थ
प्रत्यकतत्त्वचिन्तामणी
जन्माद्यस्य यत:
जाग्रतः स्वपता वापि
ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुते तथा
त
तत्वमसि
तदधिगमे उत्तरपूर्वाध्याययाः तदनन्यत्वमारम्भणशब्दादिभ्यः
तदितर इतरं पश्यति
तदैक्षत बहु स्याम्
ज
तद्गुणसारत्वात्तु तद्व्यपदेश
तद्देवा ज्योतिषां ज्योतिः
तद्यथा सोम्य वयांसि तद्विज्ञानार्थ समित्पाणिः
तद्विज्ञानार्थ स गुरुमेव
Shree Sudharmaswami Gyanbhandar-Umara, Surat
पृ० प०
२६५-२२
२६७-१३
१५५ - १३
२४८-३
१८६
19
४४- ७
६५ – १२
१५६ – १७
४४-२१
१४८ - १९
२३२-२०
२६१–२
४४-१०
१७७-२४
६५- -८
२४५—२
२५१-१३
५२-२०
५- १६
४६-१६
३२–१४
३५-२५
www.umaragyanbhandar.com

Page Navigation
1 ... 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366