________________
२६८
चतुर्युगसहस्राणि
जगत्प्रतिष्ठा देवर्षे !
तत्केन कं पश्येत्
तत्तेजोऽसृजत तत्त्वमस्यादिवाक्योत्थ
प्रत्यकतत्त्वचिन्तामणी
जन्माद्यस्य यत:
जाग्रतः स्वपता वापि
ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुते तथा
त
तत्वमसि
तदधिगमे उत्तरपूर्वाध्याययाः तदनन्यत्वमारम्भणशब्दादिभ्यः
तदितर इतरं पश्यति
तदैक्षत बहु स्याम्
ज
तद्गुणसारत्वात्तु तद्व्यपदेश
तद्देवा ज्योतिषां ज्योतिः
तद्यथा सोम्य वयांसि तद्विज्ञानार्थ समित्पाणिः
तद्विज्ञानार्थ स गुरुमेव
Shree Sudharmaswami Gyanbhandar-Umara, Surat
पृ० प०
२६५-२२
२६७-१३
१५५ - १३
२४८-३
१८६
19
४४- ७
६५ – १२
१५६ – १७
४४-२१
१४८ - १९
२३२-२०
२६१–२
४४-१०
१७७-२४
६५- -८
२४५—२
२५१-१३
५२-२०
५- १६
४६-१६
३२–१४
३५-२५
www.umaragyanbhandar.com