________________
वर्णानुक्रमेण श्रुत्यादिसूची
तद्विद्धि प्रणिपातेन तद्विष्णोः परमं पदम् तद्विजिज्ञासख तन्त्वोपनिषदं पुरुषं पृच्छामि तन्मनोऽसृजत तपःप्रभावाद्देवप्रसादाच्च तमव्यामोहयन्त्यन्यव्यामोहहेतु
२९६ पृ० प० ३२-१५
८--५ १०६-१६ १२७ --३ २०१-२० २६--७ १५४--७
तमेव विदित्वातिमृत्युमेति नान्यः
तमेतं ब्राह्मणः तमेनं वेदानुवचनेन
तरति शोकमात्मवित्
८३-१७ २४०-२२ २७६-१६ २८०-१८ १६१-११ [ ८३-१३ । १५०-१२ । १५३ --३ [१६०-१०
१५४-१५ [ ६४--७ १ २५२-१८
५१-२४ [१५७-१७ । २५२--१ १०५-११ १९४--१
तरत्यविद्या वितताम् तर्काप्रतिष्ठानात् तस्माद्वा एतस्माद्विज्ञानमयात् तस्माद्वा एतस्मादात्मनः तस्माद् ब्राह्मणः पाण्डित्यं निर्विध तस्मात्स्थाणुः पुरुषो वा
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com