SearchBrowseAboutContactDonate
Page Preview
Page 332
Loading...
Download File
Download File
Page Text
________________ ३०० तस्य भासा सर्वमिदं विभाति ताभ्यामेततमग्नीषोमीयम् तावब्रूतामग्नीषोमावाज्यस्यैव तावत्कर्माणि कुर्वीत तिस्रो रात्रीतं चरेत् तेभ्यः समभवत् सूत्रम् तेषामेवानुकम्पार्थ तेषां क्रमेण त्रिवृतं त्रिवृतमेकैकां करवाणि प्रत्यकतत्त्वचिन्तामयी ददामि बुद्धियोगं तम् दर्शनविधाने हि प्रकृतिप्रत्ययौ दर्शपूर्णमासाभ्यां स्वर्गकामो यजेत दूरमेते विपरीते विषूची देवी ह्येषा गुणमयी द्विपरार्द्धे त्वतिक्रान्ते धर्मो नित्यः सुखदुःखे त्वनित्ये धान्यमसि न खल्वानन्दवित्त्वादयः न तत्र सूर्यो भाति न तत्र रथा न रथयोगा: न तद्भासयते सूर्यो न न तु तद् द्वितीयमस्ति ध न Shree Sudharmaswami Gyanbhandar-Umara, Surat पृ० प० ५- १७ ३०–२२ ३१-२१ २०–४ १०४ - १८ २५८-६ ६-१६ -६ २५६ २५८ ४–१६ १०३ - १५ ३०-१६ ६५--२ २५—५ २६५–१३ २८--८ २५६—२२ १८५-२४ १२३-४ १७०-२४ १२३—–८ ४६-२२ www.umaragyanbhandar.com
SR No.034588
Book TitlePratyek Tattva Chintamani
Original Sutra AuthorN/A
AuthorSadanand Vidvat
PublisherAchyut Granthmala
Publication Year1932
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy