SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ वर्णानुक्रमेय श्रुत्या दिसूची एतस्यैवानन्दस्यान्यानि भूतानि एतावदरे खल्वमृतत्वम् एष नैमित्तिकः प्रोक्त: एष वशी एष सर्वस्येशानः एष एव साधु कर्म कारयति ऐतदात्म्यमिदं सर्वम् ऐन्द्राग्नो द्वादशकपालः पुरोडाश: कर्त्तारभ्व क्रियाञ्चैव कर्त्ता शास्त्रार्थवत्त्वात् कषाये कर्मभिः पक्वे कामः सङ्कल्पो विचिकित्सा कार्योपाधिरयं जीव: किमज्ञानस्य दुष्करम् को वान्यात् कः प्राण्यात् क्षेत्रज्ञवापि मां विद्धि गोभिः शृणोत मत्सरम् से क ग Shree Sudharmaswami Gyanbhandar-Umara, Surat २८७ पृ० प० €४–१६ १८३ – ११ २६१ - १७ ६१- - ६ २६६—३ २४५–२२ ११-२ २४५-२२ २४-२१ २३२–१० ३१-२२ ५७-१२ ५० - १६ ५२–१६ २०-२३ -१ २२२ -४ २५७-- १३ १७५ – १४ -२३ २५६२१ www.umaragyanbhandar.com
SR No.034588
Book TitlePratyek Tattva Chintamani
Original Sutra AuthorN/A
AuthorSadanand Vidvat
PublisherAchyut Granthmala
Publication Year1932
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy