Book Title: Pratyek Tattva Chintamani
Author(s): Sadanand Vidvat
Publisher: Achyut Granthmala
View full book text
________________
३००
तस्य भासा सर्वमिदं विभाति ताभ्यामेततमग्नीषोमीयम् तावब्रूतामग्नीषोमावाज्यस्यैव तावत्कर्माणि कुर्वीत
तिस्रो रात्रीतं चरेत्
तेभ्यः समभवत् सूत्रम् तेषामेवानुकम्पार्थ
तेषां क्रमेण
त्रिवृतं त्रिवृतमेकैकां करवाणि
प्रत्यकतत्त्वचिन्तामयी
ददामि बुद्धियोगं तम् दर्शनविधाने हि प्रकृतिप्रत्ययौ दर्शपूर्णमासाभ्यां स्वर्गकामो यजेत
दूरमेते विपरीते विषूची
देवी ह्येषा गुणमयी द्विपरार्द्धे त्वतिक्रान्ते
धर्मो नित्यः सुखदुःखे त्वनित्ये धान्यमसि
न खल्वानन्दवित्त्वादयः
न तत्र सूर्यो भाति
न तत्र रथा न रथयोगा:
न तद्भासयते सूर्यो न
न तु तद् द्वितीयमस्ति
ध
न
Shree Sudharmaswami Gyanbhandar-Umara, Surat
पृ० प०
५- १७
३०–२२
३१-२१
२०–४
१०४ - १८
२५८-६
६-१६
-६
२५६
२५८
४–१६
१०३ - १५
३०-१६
६५--२
२५—५
२६५–१३
२८--८
२५६—२२
१८५-२४
१२३-४
१७०-२४
१२३—–८
४६-२२
www.umaragyanbhandar.com

Page Navigation
1 ... 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366