Book Title: Pratyek Tattva Chintamani
Author(s): Sadanand Vidvat
Publisher: Achyut Granthmala
View full book text
________________
३०२
प्रत्यक्तत्त्वचिन्तामणौ
पृ० ५०
पञ्च पञ्चनखा भक्ष्याः पराभिध्यानात्तु तिरोहितम् पुरुष एवेदं सर्वम् पुरुषापराधविनिवृत्तिफलः पुरुषापराधशतसंकुलता प्रतिजीवम विद्याभेदमङ्गीकृत्य प्रदीपवदादेशस्तथाहि दर्शयति प्रदीप्तशिरा इव जलराशिम् प्रमाणप्रमेयसंशय......
६७--२
२५----७ २६१-४ २८३--८ २८३-१० १५४-२० २७३-६ २१-१२ ७८-१६
फलमत उपपत्तेः
। २५-८ १२६१-१८
बहु स्या प्रजायेय बीजान्यग्न्युपदग्धानि बुद्धेर्गुणेनात्मगुणेन चैव बुद्धिश्च नेङ्गते तत्र परमात्ममश्नुते बुद्धिश्च न विचेष्टते तामाहुः ब्रह्मणा सह ते सर्वे ब्रह्मविदाप्नोति परम् ब्रह्म वेद ब्रह्मैव भवति
२५१-८ ४४-६ ५०-२२ ५०-२४ ५०-२४ २६५-४
८३-१४ ।१६०-१२ २५०-१६ १५९-४
ब्रह्म वा इदमय पासीत् ब्रह्मवेदं विश्वम्
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366