Book Title: Pratyek Tattva Chintamani
Author(s): Sadanand Vidvat
Publisher: Achyut Granthmala
View full book text
________________
२७२
प्रत्यक्तत्त्वचिन्तामणौ करणगतं जीवभावमगात् प्राप्तम् । स्वशक्तया मायया कार्यकारणरूपया भेदोऽद्वयसुखस्वरूपयो: प्रत्यगात्मपरमेश्वरयाहि श्रुतिस्मृतिविद्वज्जनप्रसिद्ध औपाधिकोऽस्तीत्यर्थः ॥ ४३ ॥
औपाधिको दोषगणाऽस्ति जीवे
भ्रान्त्येह बुद्धिप्रतिबिम्ब एव। न बिम्बभूते परमेश्वरे स्या
दुपाधिपक्षः प्रतिबिम्ब एव ॥४४॥ पुनरस्य पक्षस्य निर्दुष्टत्वं द्रढयति-औपाधिक इति। उपाधेः प्रतिबिम्बपक्षपातित्वाजोवे एवौपाधिको दोषगणो न बिम्बभूते परमेश्वरे तेषां प्रवेश इत्यर्थः ।। ४४ ॥
एतन्मते व्योमगभास्करस्य
जलस्थभानारिव चास्त्यभेदः। प्रत्यकचिदद्वैतसुखात्मनाहि
श्रीताऽप्यखण्डैकरसस्वभावात् ॥ ४५॥
एतन्मते जीवपरयोरैक्यप्रकारमाह-एतन्मते इति। एतदुक्तं भवति विभेदजनके ज्ञाने नाशमात्यन्तिकं गते आत्मनो ब्रह्मणो भेद. मसन्तं कः करिष्यतीति स्मृत्या एकस्यैवाज्ञानस्य जीवेश्वरविभागोपा. धित्वप्रतिपादनाद्विम्बप्रतिबिम्बभावेन जीवेश्वरयोविभागः नोभयो. रपि प्रतिबिम्बमावेन उपाधिद्वयमन्तरेयोभयोः प्रतिबिम्बत्वायोगात् । तत्रापि प्रतिबिम्बो जीवः, बिम्बस्थानीय ईश्वरः, तथा सत्येव लौकिकबिम्बप्रतिबिम्बदृष्टान्तेन स्वातन्त्र्यमीश्वरस्य तत्पारतन्न्यं जीवस्य च युज्यते "प्रतिबिम्बगताः पश्यन्नृजुवक्रादिविक्रियाः । पुमान क्रोडेद्यथा
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366