Book Title: Pratyek Tattva Chintamani
Author(s): Sadanand Vidvat
Publisher: Achyut Granthmala
View full book text
________________
२८८
प्रत्यक्तत्त्वचिन्तामणौ वैराग्यभक्तियुत आत्मविचारमार्गे __सम्यग भवेदधिकृतो विमलान्तरात्मा। तत्वंपदार्थपरिशीलनतो विपश्चित्
प्राप्नोति बोधममलं ह्यपवर्गनिष्ठम् ॥७२॥
भक्तिवैराग्यसम्पन्नस्यैव वेदान्ततत्त्वविचारेऽधिकारी नान्यस्येत्याहवैराग्येति । तथा च भगवन्नामश्रवणकीर्तनस्मरणादिभिरुपायैर्भगवति वासुदेवे प्रेमभक्तिः सम्पाद्या। तत्प्रसादादैहिकामुष्किफलभोगेभ्यो वैराग्यं भगवदैश्वर्यंभूतं पुरुषधौरेयाणां स्वत एव सिद्ध्यतीति भावः ॥ ७२ ॥
न त्वंपदार्थमविविच्य कदापि बोधं
प्राप्नोति कश्चन मुमुक्षुरखण्डनिष्ठम् । तस्मात्त्वमर्थमभियुक्तनिरूक्तरीत्या
सम्यग्विविच्य तत आत्मपदं भजेत ॥७३॥
ननु भक्तिवैराग्याभ्यामेव तत्त्वज्ञाने सिद्ध कृतं त्वंपदार्थविचारेणेत्याशक्य भक्तिवैराग्याभ्यामपि त्वंपदार्थविचारद्वारैव तत्त्वज्ञानं जन्यत इत्याशयेनाह-नेति। त्वंपदार्थ साक्षितत्त्वं देहादिभ्योऽविविच्य तस्याः कर्तभोक्तस्वभावत्वेन विवेचनमकृत्वा कश्चनापि मुमुक्षुः कदापि अखण्डवस्तुनिष्ठं बोधं न प्राप्नोति । तस्मादभियुक्तः सूत्रकारभाष्यकारादिभिर्भगवद्वादरायणभगवत्पादादिभिर्निरुक्ता या रीतिनिर्णयप्रकारस्तया त्वंपदार्थ सम्यग विविच्य तत आत्मपदं वेदान्तप्रतिपाद्यमखण्डबोधरूपं ब्रह्मात्मैक्यं भजेत प्राप्नुयादित्यर्थः ॥ ७३ ॥
देहादिवर्गगतनैजमतिं विहाय
प्रत्यञ्चमेकमजडं जडसाक्षिणं स्वम् । ५..
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366