Book Title: Pratyek Tattva Chintamani
Author(s): Sadanand Vidvat
Publisher: Achyut Granthmala
View full book text
________________
प्रत्यक्तत्त्वचिन्तामणी तस्माद्विविच्य निजतत्त्वधिया निरस्येत्
कर्तृत्वमुख्यमिह कल्पितमात्मतत्त्वे ॥७६॥ एवं तत्त्वंपदार्थज्ञानं तदैक्यज्ञानच्च कर्त्तव्यत्वेन सङ्क्षेपेण निरूप्य तदेव पुनर्विस्तरण वक्ष्यमाणं सप्तमप्रकरणे तदर्थ वक्ष्यमाणप्रमेयं सूत्रयति- कर्तृत्वमुख्यमिति। अध्यस्तकर्तृत्वादिविकल्पजालनिरासमन्तरेण त्वंपदार्थस्य शुद्धेरभावादखण्डवाक्यार्थबोधनयोग्यता न स्यात् । तस्मात्प्रत्यगात्मविवेचनेन कर्तत्वादिविकल्पं निरस्य ब्रह्मक्यसाक्षात्कारं कुर्यादिति तात्पर्यार्थः ॥ ७६ ।।
कूटस्थमद्वयसुखं भ्रमभेदशून्यं
बुद्ध्वा त्यजेत्सकलसानमात्मनिष्ठः। जीवन्विमुक्त इह तिष्ठति नित्यतुष्टो
नैनं तपेदपि कृताकृतवह्नितापः ॥ ७ ॥
वेदान्तजन्यसाक्षात्कारवतः कृतकृत्यत्वमनुवदंस्तस्य सकलानर्थनिवृत्ति दर्शयति-कूटस्थमिति । कूटस्थं त्वंपदलक्ष्यम् , अद्वयसुखं तत्पदलक्ष्यम् , भ्रमभेदशून्यं भ्रान्तिप्रयुक्तो यो भेदस्तेन रहितमखण्डवाक्यार्थ बुद्ध्वा अयमहमस्मीति साक्षात्कृत्यात्मन्येव निष्ठा परिसमाप्तियस्य स च ब्रह्मवित्सकलसाधनं प्रवृत्तिनिवृत्तिकाण्डप्रतिपादितं त्यजेत्, कृतकृत्यत्वात् सर्वत्रोदासीनतां भजेत् । “मुमुक्षोरुपदेशाय लिङः प्रयोगः ।" अत एव जीवन जीवनहेतुव्यापारं कुर्वन्नपि विमुक्त एव इह स्वमहिम्ति नित्येन निजानन्देन तुष्टः संस्तिष्ठति । कृतं पापमकृतश्च पुण्यं ते एव वह्नितापः स चैनं तत्त्वविदं न तपेत् सतापं न जनयेदित्यर्थः । "नैनं कृताकृते तपतः” इति तेः ॥ ७७ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366