Book Title: Pratyek Tattva Chintamani
Author(s): Sadanand Vidvat
Publisher: Achyut Granthmala
View full book text
________________
षष्ठं प्रकरणम् ।
२६१ सकलसुखनिधानं सर्वविद्यावभासं
भ्रमतिमिरविहीनं शान्तमूर्ति विशुद्धम् । हृदि गतमभिरामं सर्ववेदान्तभूमि
यदुपतिमभिवन्दे कृष्णमीशानमन्तः ॥७८॥ • इति प्रत्यकतत्त्वचिन्तामणौ षष्ठं प्रकरणं सम्पूर्णम् ॥ ६ ॥
प्रकरणमुपसंहरन मङ्गल मूर्ति भगवन्तं वासुदेवं नमस्यति-सकलसुखनिधानमिति । मानुषानन्दमारभ्यहैरण्यगर्भानन्दपर्यन्तं सकलसुखलवानां निधानं निरतिशयसुखस्वरूपम् , सर्वविद्यावभासं सकलज्ञानप्रकाशस्वरूपम्, अविद्यावरणरहितम्, अत एव शान्तमूर्त्तिम् अविद्यातकार्यबाधोपलक्षिता मूर्तिर्यस्य, अत एव विशुद्धम् , हृदि गतं प्रत्यगभिनम, अभिरामं सर्वसौन्दर्यसारसर्वस्वम्, सर्ववेदान्तपर्यवसानभूमिम्, यदुवंशपालकम् , ईशानं सर्वविश्वनियन्तारम् , अन्तः सर्वान्तरत्वेन श्रुतिस्मृतिविद्वजनप्रसिद्धं कृष्णं स्वेष्टदैवतं भगवन्तं वासुदेवमभिवन्दे मनसा कर्मणा वाचा प्रणमामीति योजना । ७८ ॥ श्राह्लादिनी सुमनसान्तमसः परं वं
प्रत्यञ्चमद्वयसुखं वितरत्यमोघा । शान्ति तनोति भवदुःखभयस्य साक्षाद्
भक्तिहरेर्विजयते सहसान्ध्यनाशात् ॥ १ ॥ नन्दनन्दनपादाब्जमकरन्दे मतिर्मम । षट्पदीव रतिं लब्ध्वा तत्रैव रमतां सदा ॥२॥ इति श्रीमन्मुकुन्दपदारविन्दमकरन्दाभिलाषिसदानन्दविद. स्कृतायां प्रत्यक्तत्त्वचिन्तामणिव्याख्यायां स्वप्रभाभि
धायां तत्त्वंपदार्थविचारमयूखाभिधं षष्ठं
प्रकरणं समाप्तिमगमत् ॥ ६॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366