________________
षष्ठं प्रकरणम् ।
२६१ सकलसुखनिधानं सर्वविद्यावभासं
भ्रमतिमिरविहीनं शान्तमूर्ति विशुद्धम् । हृदि गतमभिरामं सर्ववेदान्तभूमि
यदुपतिमभिवन्दे कृष्णमीशानमन्तः ॥७८॥ • इति प्रत्यकतत्त्वचिन्तामणौ षष्ठं प्रकरणं सम्पूर्णम् ॥ ६ ॥
प्रकरणमुपसंहरन मङ्गल मूर्ति भगवन्तं वासुदेवं नमस्यति-सकलसुखनिधानमिति । मानुषानन्दमारभ्यहैरण्यगर्भानन्दपर्यन्तं सकलसुखलवानां निधानं निरतिशयसुखस्वरूपम् , सर्वविद्यावभासं सकलज्ञानप्रकाशस्वरूपम्, अविद्यावरणरहितम्, अत एव शान्तमूर्त्तिम् अविद्यातकार्यबाधोपलक्षिता मूर्तिर्यस्य, अत एव विशुद्धम् , हृदि गतं प्रत्यगभिनम, अभिरामं सर्वसौन्दर्यसारसर्वस्वम्, सर्ववेदान्तपर्यवसानभूमिम्, यदुवंशपालकम् , ईशानं सर्वविश्वनियन्तारम् , अन्तः सर्वान्तरत्वेन श्रुतिस्मृतिविद्वजनप्रसिद्धं कृष्णं स्वेष्टदैवतं भगवन्तं वासुदेवमभिवन्दे मनसा कर्मणा वाचा प्रणमामीति योजना । ७८ ॥ श्राह्लादिनी सुमनसान्तमसः परं वं
प्रत्यञ्चमद्वयसुखं वितरत्यमोघा । शान्ति तनोति भवदुःखभयस्य साक्षाद्
भक्तिहरेर्विजयते सहसान्ध्यनाशात् ॥ १ ॥ नन्दनन्दनपादाब्जमकरन्दे मतिर्मम । षट्पदीव रतिं लब्ध्वा तत्रैव रमतां सदा ॥२॥ इति श्रीमन्मुकुन्दपदारविन्दमकरन्दाभिलाषिसदानन्दविद. स्कृतायां प्रत्यक्तत्त्वचिन्तामणिव्याख्यायां स्वप्रभाभि
धायां तत्त्वंपदार्थविचारमयूखाभिधं षष्ठं
प्रकरणं समाप्तिमगमत् ॥ ६॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com