Book Title: Praman Varttikam
Author(s): Rahul Sankrutyayan
Publisher: Kitab Mahal
View full book text
________________
५७३
(२) कुमारिलमत-निरासः . विशेषानुक्रमवत् ।
न हि देशकालयोः स्थितिक्रमवान् हिमवद्विन्ध्यमलयानां वा बीजांकुरादीनां । स्वेच्छया क्रमरचना शक्यते कर्तुम् । तस्मात् पुरुषधर्मसंख्यातविकल्पानुक्रमे सति (भावात्) असति चाभावात्।
कार्यकारणता सिद्धेः पुंसां वर्णक्रमस्य च।
सर्वो वर्णक्रमः पुंभ्यो दहनेन्धनयुक्तिवत् ॥३१०॥ सतीन्धने दाहवृत्ते असति चाभावात् । अदृष्टेन्धनोऽपि न ह्यनिन्धनः, तद्देशकालनियमस्यायोगात्। नियमे सति तस्यैवेन्धनत्वात्, इन्धनस्य दहनोपादान
तद्भावस्तस्मात्। तथा हि (1) यथेच्छम्वर्णानां क्रमो व्यवस्थाप्यते। किमिव (1) कर्मविशेषानुक्रमवत् । यथा कर्मविशेषाणामाकुञ्चनादीनामिच्छा व्यवस्थितेः क्रमस्तद्वत् ।
202a न हीत्यादिना वैधय॑माह। देशकालयोरिति देशेस्थित'............
........मरचना शक्यते कर्तुं न ही ति सम्बन्धः। न हि हि म व त्स्थाने विन्ध्यो भवतु म ल य स्थाने विन्ध्यादि रित्येवं पूर्वमङकुरो भवतु पश्चाद् बीजात्तज्जनकमिति पुरुषेच्छया शक्यते विपर्यासः कर्तुं । वास्तु शक्यन्ते यथेच्छं विपर्यासयितुं। तस्मान्न व्यवस्थित
तत ए [व ........... ............... (३०८)
............... का]र्यकारणभूते विकल्पानुक्रमे सति वर्णक्रमस्य भावादसति च विकल्पानुक्रमे वर्णक्रमस्याभावात् । लौकिकवाक्येषु पुंसाम्वर्णक्रमस्य च कार्यकारणतासिद्धिः । पुरुषः कारणं वर्णानुक्रमः कार्यः। ततः कार्यकारणतासिद्धेः कारणादन्योपि वैदिकः सर्वो वर्ण [............. ................] ति सर्वो दहन इन्धनपूर्वक एवेति युक्तिस्तद्वत्। '
सतीत्यादिना व्याचष्टे । सतीन्धने दाहवृत्ते दह्यतेनेनेति दाहो दहन एवोक्तः । असतीन्धने दहनस्याभावात् । क्वचिद् दहनेन्धनयोः कार्यकारणभावसिद्धौ सत्यामदृष्टेन्धनोपि यस्यापि दहनस्येन्धनं न दृष्टं सापि [. . . . . . . . . . . . . . .
.............] 'त्। तदा तस्य दहनस्याहेतोर्देशनियमस्य कालनियमस्यायोगात्। सर्वत्र सर्वदा भावः स्यात्। अथ नियमेनैव
1 One side of the leaf is torn, about 32 letters in every line are missing.

Page Navigation
1 ... 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642