Book Title: Praman Varttikam
Author(s): Rahul Sankrutyayan
Publisher: Kitab Mahal

View full book text
Previous | Next

Page 639
________________ परिशिष्टम् (१) नाम-सूची अद्वैतवाद:--११५ २५२,२५३, २६१, २७५, २७७, अध्ययनः (नैयायिकः) ६०, ६८ २८१, २६६, ३०१, ३०५, ३१०, अविद्धकर्ण:-१६, २५, ६०, ६८ ३१६, ३८८, ३८६, ४५२, ६१६ अष्टकः-४३८ (ऋषिः) उर्वशी-५५१, ५६८ आचार्यः (दिग्नागः)--५८, ६०, ६३, उम्बेक:--२१, ४६७, ८८. १६५, ३२७, (दिग्नागोऽपि द्रष्ठ- कम्बुनीतंत्रम्-५७८ व्यः ) कर्णकगोमी-६१६ प्राचार्यः (थर्मकीत्तिः)--४१, ५१, काणाद:--४२८ ६७, १२६, १७१, १७४, २०३, कीतिः (-धर्मकीत्तिः)--८३ २१४, २१५, २२४, २२६, २२७, कुमारसम्भवम्-४३८ ४३६, २३७, २३६, २५२, २७५, २८६, कुमारिलः (भट्टः)--१७, १८, ८४, ३०६, ३११, ३२६, ३३५, ३४२. ८७, ६४, ११४, १२६, १३६, ३४५, ३५१, ३६४, ३६५, ३७५, १४४, (१५५, १८८), ४३८ ३८०, ३६१, ४१२, ४२५, ४२७, क्षपणकाः (-जैनाः)-३३६ ४४७, ४४८, ४८६, ४६२, ४६५, गारुडाः-४४६ ।। ५०५, ५०६, ५१०, ५३२, ५८६ (जयानन्तभट्टः?)--८३ आचार्गीयः (-आचार्य-शिष्यः)-- जैना:--१४३ ६८, ७२ जैमिनि:-१४३, ४३८, ५५२, ५८५, प्रार्हताः (-जैनाः)-४४६ ५८६, ५८६, ५६०, ५६६, ५६६, आहुरक: (वेद-शाखा)-५६६ ६०४ ईश्वरसेनः (-धर्मकीतिगुरुः)-१२, जैमिनीयाः-५३५, ५५१ डाकिनीतंत्रम्-५७८ उद्योतकर:-२०, ४६, ७८, ८४, ६०, डिडिमपुराणम् (जैनानां)-४४८ ११०, ११६, १४४, १५५, ४४६ २०७, २२३, २३३, २४३, २४८, तर्कशास्त्रम्--१४

Loading...

Page Navigation
1 ... 637 638 639 640 641 642