Book Title: Praman Varttikam
Author(s): Rahul Sankrutyayan
Publisher: Kitab Mahal
View full book text
________________
५७४ प्रमाणवात्तिकस्ववृत्तिटीका (१।३१०) लक्षणत्वाच्च । तथायमपि वर्णक्रमो पुरुषप्रयत्नं यदि नापेक्षेत, तदा निरालम्बः
स्वयं प्रकाशेत् । प्रत्यत्नेनापि न शक्येत, अतत्प्रच्छेदात् । क्वचित् शक्तौ सर्व524a स्तथा स्यात्, विशेषाभावात् । तद्भावभाविनोऽविशिष्टस्य चातत्कृतौ? सर्वत्र
कार्यकारणभावश्च निराकृतः स्यात् । अन्वयव्यतिरेकलक्षणत्वात् तस्य । लक्षणान्तरं वाच्यम्। घटादीनि च सर्वाणि वस्तूनि कृत्रिमाकृत्रिमानि प्रसजन्ति । तत्राप्येवं कल्पनायाः सम्भवात् । विशेषाभावाच्च । तानपि परादर्शनपूर्वकमेव
202b.
क्वचिद्देशादौ भवतीतीष्यते । तदा देशादिनियमे च दहनस्येष्यमाणे तस्यैव देशादेरिन्धनत्वात् । किं कारणं (1) दहनेत्यादि । दहनस्योपादानं क [.. ........
..........15 नपेक्षत्वे देशकालनियमायोगास्तथायमपि वर्णक्रमो हेतुभूतं पुरुषप्रयत्नं यदि नापेक्षेत। तदा निरालम्बो निराश्रयः पुरुषप्रयत्नानपेक्षः स्वयं प्रकाशेत वर्णक्रममुच्चारयामीत्येवम्पुरुषस्य प्रयलेपि न शक्येत वर्णक्रमः प्रकाशयितुं। कस्माद् (1) अत [त्प्र............
.....................] क्रमे पुरुषस्य शक्तिस्तदा क्वचिच्छक्ताविष्यमाणायां सर्वे वैदिकोपि वर्णक्रमस्तथा स्यात् पौरुषेयः स्यात् । कस्मात् (1) लौकिकवैदिकवर्णानुक्रमयोविशेषाभावात् । विषाद्यपनयनादिलक्षणस्य विशेषस्य लौकिकेष्वपि दृष्टः।
किञ्च तद्भावभाविनः पुरुष[.. ... ... ... ... . . . . . . . . . . . . . . . . . . . . . . विषा] 7 ' द्यपनयनादिना लौकिकवर्णक्रमादविशिष्टस्य च वैदिकवर्णक्रमस्यातत्कृतौ प्रकर्षेण कृतौ। सर्वत्रेति यत्रापि पुरुषकृतत्वमिष्टन्तत्रापि कार्यकारणभावश्च निराकृतः स्यात् । कस्माद् (1) अन्वयेत्यादि। तद्भावे भावोन्वयः (1) तदभावेऽभावो व्य ति रे कः (1) तल्लक्षणत्वात्तस्येति कार्य.............. .......................] कार्यता नेष्यते (1) तदा तद्भावभावित्वव्यतिरिक्त कार्यकारणभावस्य लक्षणान्तरम्वाच्यं । यद्विरहाद् वैदिकानां पुरुषप्रयत्नेन सह कार्यकारणभावो न स्यात् । न चान्यल्लक्षणं कार्यकारणभावस्यास्ति। अथ तुल्ये कार्यकारणभावलक्षणे लौकिको वर्णक्रमः कृत्रिम इष्टो थे[.. . .
................] : प्रसजन्ति। किं कारणं (1) तत्रापि घटादिष्वेवं कल्पनाया वैदिकशब्दक्रमवत् कल्पनायाः सम्भवात्। यथा पुरुषव्यापारेण स एव वैदिकः क्रमो व्यज्यत इति कल्पना। तथा घटादयोपीति।
1 Illegible.

Page Navigation
1 ... 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642