Book Title: Prakrit Vyakaranam Author(s): Narmadashankar Damodar Shastri Publisher: Narmadashankar Damodar Shastri View full book textPage 5
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मागधी व्याकरणम्. ने एटलेश ल ल ऐ औ ड ञ श ष, विसर्ग अने प्लुत शिवाय बाकीना वर्णनी सर्व नियम व्यवस्था लोक (संस्कृत व्याकरण ) श्री जाणी देवी अने ञ् पोताना वर्ग साथे संयुक्त थाय ने अने कोइ ग्रंथकारना मत प्रमाणे ए अने औ पण अश् शके , जेमके कैतवम् तेनुं कैअवं थाय सौंदर्य तेनुं सौअरिअं थाय. कौरवाः तेनुं कौरवा थाय. वली स्वर वर्जित व्यंजन, विवचन अने चतुर्थीनुं बहुवचन प्राकृतमां थतां नथी. ॥ ढुंढिका ॥ यस्य क्रमनमस्कारः सारसौख्य विधायकः। स श्रीविश्वविजुर्जीयात्, तमांसि नितरां मम ॥ १॥ सिद्धहैमाष्टमाध्याय, प्रोक्तं प्राकृतलक्षणं । क्रियते ढुंढिका तस्य, नाना व्युत्पत्तिलक्षणा ॥२॥ श्ह च यथा संस्कृतलक्षणे धातुप्रत्ययादिसिकायां प्रकृतौ पश्चाट्विनक्यादिविधिः तथा प्राकृतलक्षणेऽपि प्रायः प्राकृतलक्षणसिकां प्रकृतिमाधाय तदनंतरं विजत्यादि प्रक्रिया कर्त्तव्या नान्यथा रूपसिद्धिः क्रमजंगप्रसंगादिति । अथ प्राकृतं प्रकृतिः संस्कृतं तत्र नवेऽणवृद्धिः तत थागतं वा तत श्रागतेति सूत्रेणाए । देशे नवं देश्यं दिशू दिगादि देहाशावप्रत्ययः । देश्यं प्राकृतमनेकधा यथा फरि परे गामे श्नपुलिंदाण सुम्मए सदो। तह सिचिजार चिच्ची सुहेण जहवोलए तूंगी ॥१॥ अस्यार्थः “अजाप्रचुरे ग्रामे व्याघ्राणां शब्दः श्रूयते तथाग्निः सजी क्रियते यथा सुखेन रात्रिरतिक्रामतीत्यर्थः” “ सत्तावीस जोश्रणकर पसरो जाव अझवि न होश पडिहबबिंबगहवर वयणे तावच्उजाणं" २ अस्यार्थः सत्तावीसं जोश्रणशब्देन चंडः तस्य करप्रसरो यावदद्यापि न नवति हे प्रतिहस्तबिंबग्रहपतिवदने प्रतिहस्तं न्यत्कृतं बिंबंमंमलं यस्य प्रतिहस्तबिंबो ग्रहपतिश्चंशो यस्मात् तत्प्रतिहस्तबिंबग्रहपति एवंविधं वदनं यस्याःसा प्रतिहस्तबिंबग्रहपतिवदना तस्याः संबोधनं तावत्वं उद्याने बजे इत्यर्थः ॥२॥ अत्र ऋले लु ऐ औ ङञ श ष विसर्ग प्लुत एतान्यदराणि न स्युः ङ औ स्ववर्ग संयुक्तौ जवतः ॐ दौ तौ च केषांचित् । यथा । For Private and Personal Use OnlyPage Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 477