Book Title: Prakrit Vyakaranam Author(s): Narmadashankar Damodar Shastri Publisher: Narmadashankar Damodar Shastri View full book textPage 4
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ श्री जिनाय नमः॥ श्री प्राकृत (मागधी) व्याकरणम् । टुंढिकाख्यया टीकया सहितम् । (प्रथमःपादः) अथ प्राकृतम् ॥ १॥ श्रथ शब्द श्रानंतर्यार्थोऽधिकारार्थश्च । प्रकृतिः संस्कृतं तंत्र जवं तत श्रागतं वा प्राकृतं । संस्कृतानंतरं प्राकृतमधिक्रियते । संस्कृतानंतरं प्राकृतस्यानुशासनं सिमसाध्यमानन्नेदसंस्कृतयोनेरिवतस्य लक्षणं न देशस्येति ज्ञापनार्थ संस्कृतसमं तु संस्कृतलक्षणेनैवगतार्थ । प्राकृते च प्रकृतिप्रत्ययलिंगकारकसमाससंज्ञादयः संस्कृतवछेदितव्याः। लोकादिति च वर्तते तेन ऋ ल ल ऐ धौ ङ ञ श ष विसर्जनीय प्लुत वज्यों वर्णसमानायो लोकादवगंतव्यः। उनौ खवर्गसंयुक्तौ नवत एव ऐदौतौ च केषांचित् कैतवं कैश्रवं सौंदर्य सौरिशं । कौरवाः कौरवा । तथा च श्रखरं व्यंजनं द्विवचनं चतुर्थीबहुवचनं च न जवति ॥ मूल भाषांतर. प्रथम मूल सूत्रमा जे अथ शब्द , ते अनंतर ( ते पनी) ना अर्थे अने अधिकारने अर्थे . प्राकृत ए शब्दनो व्युत्पत्ति अर्थ एवो ने के, प्रकृति एटले संस्कृत, तेमांथी जे उत्पन्न श्रयुं अथवा तेमांथी आव्यु, ते प्राकृत कहेवाय जे. सूत्रार्थ एवो थयो के, अथ एटले संस्कृतनी अनंतर प्राकृतनो अधिकार करवामां आवे बे. अहीं को शंका करे के संस्कृत पठी प्राकृत आववानुं शुं कारण ? तेना समाधानमां खखे बे के, संस्कृतनी पनी प्राकृतनुं अनुशासन आपवानुं कारण, सिद्ध श्रयेलुं अने सिद्धथतुं, एवं संस्कृत जेनुं मूल उत्पत्ति स्थान बे एवा, ते प्राकृतनुं अहीं लक्षण ; बीजा देशीय नाषारूप प्राकृतनुं नहि, ते बताववाने माटेज . जे प्राकृत संस्कृतने मलतुंचे, ते संस्कृतना लक्षणथी जाणी लेवु. प्राकृतमा प्रकृति, प्रत्यय, लिंग, कारक, समास अने संज्ञा विगेरे संस्कृतनी जेम जाणी लेवा. तेथी त्यां लोकात् (संस्कृत व्याकरणथी) एम खखेलु For Private and Personal Use OnlyPage Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 ... 477